Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra
View full book text
________________
पाठान्तराणि
पङ्क्तिः
मूलपाठः
२९
२८
पाठान्तरम् . एवमेते प्रतिपदं
M
एवमेव पदम् अनुरोधात् निवृत्ते नानुतिष्ठतीति मर्मादि
अनुरोधो
mm 1 m mx०००००
m mm 0
निवृत्तौ नानुतिष्ठन्तीति नर्मादि गुणः अलीकमत्याख्यानम्
गुणाः
अलीक
एवं
कृतविकृत अर्जनं स्वभावानि,
५४
भेषजोपयोगः भेषजा० यशस्तत्प्रथनम् अपरः कायस्वभावाद् तदभावादयं प्रमत्तः
६१
MM 9 MMM 2020 2
2m
६१
कृत्यविकृत्य० अर्जनमुपादानं स्वभावानि तथात्मकत्वान्मैथुनं
दुःखमेवेत्यादि। भैषज्योपयोगः भैषज्या० यशस्तदवादः अपरकायस्य स्वभावो तद्भावादयं प्रमत्ते योगे दुष्प्रणिधानं च प्रमादोऽष्टविधः स्मृतस्तेन योगात् प्रमत्तः स्यादप्रमत्तस्ततोऽन्यथा । क्रमेण व्यज्यते पशुपुष्टिपांशुमुष्ठी तस्मादेनपद० भोक्तुराप्तविहिता० अवद्येन युज्यते वध० वेन्द्रादिभिः परिगृहीतृभिः कस्मैचिद् लोभ इति निरवायि। वनाशंसावतः
६६
६७
क्रमेण त्यज्यन्ते पशुपुष्टी तस्मादेनःपद० सुतरामविहिता० अवद्येन, वध० वेन्द्रादिभिः कस्मैचिद्
६८
६८
७६
लोभ इति । नादिभावतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472