Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 363
________________ पृष्ठाला ३३४ तत्त्वार्थाधिगमसूत्रम् सूत्रायः सूत्रपाठः . . अधिकारः अगारिणां भेदाः अनगारभेदाः श्रावकश्रमणशब्दार्थः १५ अणुव्रतोगारी १६ दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरिभोगपरिमाणातिथिसंविभागवतसम्पनश्च गुणशिक्षाव्रताधिकारः दिग्वतव्याख्या क्रमभेदे हेतुः देशव्रतव्याख्या अनर्थदण्डव्याख्या सामायिकलक्षणम् पौषधलक्षणम् . चतुर्थभक्तस्यार्थः उपभोगपरिभोगव्रतस्य लक्षणम् पञ्चदश कर्मादानानि अतिथिसंविभागस्य व्याख्या १७ मारणान्तिकी संलेखना जोषिता १८ शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतिचाराः सम्यग्दर्शनस्य पञ्चातिचाराः शङ्कायाः स्वरूपम् काङ्क्षायाः स्वरूपम् विचिकित्साविचारः शेषातिचारद्वयम् क्रियावादिना १८० भेदाः अक्रियावादिनां ८४ भेदाः अज्ञानिकानां ६७ भेदाः वैनयिकानां ३२ भेदाः १९ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् १०२ २० बन्ध-वध-च्छविच्छेदा-अतिभारारोपणा-ऽनपाननिरोधाः स्थूलप्राणातिपातविरमणव्रतस्यातिचाराः पञ्च , १०३ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396