Book Title: Tattvarth Varttikam Part 02
Author(s): Akalankadev, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
तत्त्वार्थवार्तिके
[AR शम् , आकाशस्याऽन्यत् , तस्यान्यत् , तस्याप्यन्यदिति; नैषः दोषः, आकाशस्य सर्वगतत्वात् अनन्तत्वाच । येद्धि सर्वगतमनन्तं च तस्य सर्वत्र सानिध्यात् 'तस्याप्यन्यत् तस्याप्यन्यत्' इति व्यवहाराभावात् अनवस्था नास्ति । परिशेषादसर्वगतस्यान्तवतो मूर्तिमतः सावयवस्यन्द्रियकस्य स्यादनवस्था, तद्विपरीतलक्षणञ्चाकाशम् , अतो नास्त्यनवस्था । यदि सर्वगतत्वादिलक्षणस्यानवस्था ५ दृष्टा सोच्यताम् , नैषोच्यते ततो विमुच्यतामनवस्थादोषकल्पना। तस्मानिःप्रतिद्वन्द्वः पूर्वोक्त एवास्तु क्रमहेतुः।
कालोपसंख्यानमिति चेत् ; न; वक्ष्यमाणलक्षणत्वात् ॥३६॥ स्यादेतत्-कालोऽपि कश्चिदजीवपदार्थोऽस्ति । अतश्चास्ति यद्भाष्ये बहुकृत्वः “षद्रव्याणि" [ ..] इत्युक्तम् , अतोऽस्योप
संख्यानं कर्तव्यमिति ? तन्नः किं कारणम् ; वक्ष्यमाणलक्षणत्वात्। वक्ष्यते हि तस्य लक्षणमु१० परिष्ठात् ।
__ अत्राह "सर्वदव्यपर्यायेषु केवलस्य" [त० सू० १।२६] इत्येवमादिषु द्रव्याण्युक्तानि कानि तानीति? अत्रोच्यते
द्रव्याणि ॥२॥ स्वपरप्रत्ययोत्पादविगमपर्यायैः दयन्ते द्रवन्ति वा तानीति द्रव्याणि ।। स्वश्च परश्च १५ स्वपरी, स्वपरौ प्रत्ययौ ययोः तौ स्वपरप्रत्ययौ । उत्पादश्च विगमश्चोत्पादविगमौ स्वपरप्रत्ययौ
उत्पादविगमौ येषां ते स्वपरप्रत्ययोत्पादविगमाः। के पुनस्ते ? पर्यायाः। द्रव्यक्षेत्रकालभावलक्षणो बाह्यः प्रत्ययः परः प्रत्ययः तस्मिन् सत्यपि स्वयमतत्परिणामोऽर्थो न पर्यायान्तरम् आस्कन्दति इति । तत्समर्थः स्वश्च प्रत्ययः । तावुभौ संभूय भावानाम् उत्पादविगमयोः हेतू भवतः
नान्यतरापाये कुशूलस्थमाष-पच्यमानोदकस्थघोटकमाषवत् । एवमुभयहेतुकोत्पादविगमैः तैस्तैः २० स्वपर्यायैः द्रूयन्ते गम्यन्ते द्रवन्ति गच्छन्ति तान् पर्यायानिति द्रव्याणीति व्यपदिश्यन्ते । भेदनयव
शात् कर्तृकर्मणोर्भेदं कृत्वा निर्देशः क्रियते स्वजात्यपरित्यागेनावस्थितिरन्वयैरुपलब्धस्वरूपाणां मुहुर्मुहुरुत्पादाविगमवंतां च भेदोपपत्तेः। यदा द्रव्याणां कर्मविवक्षा तदा न्यायप्राप्तः कर्मणि यः । यदा कर्तृविवक्षा तदा बहुलापेक्षया कर्तरि यः। अथवा उत्पादकविनश्वरनानापर्यायोत्पाद
विनाशाविच्छेदेऽपि सान्ततिकद्रव्यार्थादेशवशेन द्रवणात् गमनात् संप्रत्ययाद् द्रव्याणि । कुत एतत् ? २४ गत्यर्थानां ज्ञानार्थत्वात् ।
इवार्थे वा निपातितो द्रव्यशब्दः। अथवा "द्रव्यं भव्ये" [जैनेन्द्र० ४११११५८] इत्यनेन निपातितो द्रव्यशब्दो वेदितव्यः । द्र इव भवतीति द्रव्यम् । क उपमार्थः ? द्रु इति दारु नाम यथा अग्रन्थि अंजिह्म दारु तक्ष्णोपकल्प्यमानं तेन तेन अभिलषितेनाकारेण आविर्भवति, तथा
द्रव्यमपि आत्मपरिणामगमनसमर्थ पाषाणखननोदकवदविभक्तकर्तृकरणमुभयनिमित्तवशोपनीता३० त्मना तेन तेन पर्यायेण द्र इव भवतीति द्रव्यमित्युपमीयते ।
द्रव्यत्वादिति चेत् ; न तदभावात् ।। स्यान्मतम्-यथा दण्डसम्बन्धात् दण्डीत्यभिधानं प्रत्ययश्च देवदत्ते भवति तथा द्रव्यत्वं नाम सामान्यविशेषोऽस्ति पृथिव्यादिषु द्रव्यं द्रव्यमिति प्रत्ययाभिधानानुप्रवृत्तिदर्शनात् , गुणकर्मभ्यो व्यावृत्त्युपलब्धेश्चानुमीयमानान्वयव्यतिरेकः तेन
१ यदि श्र० । २ पक्षः । ३ द्रव्याणाम् । णां तु मु-मु० । ४ पर्यायाणाम् । ५ द्रव्यार्थे मु०। ६ अचिवम् द०, २०, मु०। अकुटिलम्-ता०, टि।

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 ... 456