Book Title: Tattva Muktakalap
Author(s): D Srinivasachar, S Narasimhachar
Publisher: Mysore Government Branch
View full book text
________________
xii
रहस्यरक्षा — श्रीमद्यामुनाचार्यविरचितचतुरश्लोक्याः स्तोत्ररत्नस्य गद्यत्रयस्य च व्याख्यानरूपा ॥
संस्कृतद्राभिडमणिप्रवालमयाः द्वात्रिंशद्रहस्यग्रन्थाः
१. संप्रदायपरिशुद्धि, २ तत्वपदवी, ३. रहस्यपदवी, 8. तत्वनवनीतं, ५. रहस्यनवनीतं, ६. तत्वमातृका, ७. रहस्यमातृका, ८ तत्वसंदेशः, ९. रहस्यसंदेशः १०. रहस्यसंदेशविवरणम् ११ तत्वरत्नावलिः, १२. तत्वरत्नावली प्रतिपाद्यसंग्रहः, १३. रहस्यरत्नावली, १४. रहस्यरत्नावलीहृदयम्, १५. तत्वत्रयचुलकम्, १५. रहस्यत्रयचुलकम् (सारसंक्षेपः ), १७. सारदीपः, १८. रहस्यत्रयसारः, १९. सारसारः २०. अभयप्रदानसारः, २१. तत्वशिखामणिः, २२. रहस्यशिखामणिः, २३. अञ्जलिवैभवम्, २४ प्रधानशतकम्, २५. उपकारसंग्रहः, २६. सार - संग्रह:, २७ विरोधिपरिहारः, २८. मुनिवाहनभोगः, २० मधुरकविहृदयम्, ३०. परमपदसोपानम्, ३१. परमतभङ्गः, ३२. हस्तिगिरिमाहात्म्यम्, इति ॥
१. द्रमिडोपनिषत्सारः, २. द्रमिडोपनिषत्तात्पर्यरत्नावली ३. निगमपारमलः इति दिव्यप्रबन्धभावपरीवाहविवरणरूपाः प्रबन्धाः द्रामि भाषापद्यरूपाः प्रबन्धाः (२४) चर्तुर्विंशतिः इत्येते ॥ इतोऽन्येऽपि स्युः ॥
व्याख्यातृपरिचयः
आनन्ददायिन्याः कर्ता नृसिंहदेवः नृसिंहराज इत्यनेन नामन्तरेणापि व्यवहियते । तन्मूलकमेव आनन्ददायिन्याः नृसिंहराजीयमित्यपि नामान्तरं प्रचरति । देवराजनाम्नः पितामहस्य नामानुषङ्गो नामैकदेशन्यायेन द्वेषा प्रवर्तमानः व्यपदेशद्वयं बाढमेवोपपादयितुमर्हति ॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 746