Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीः ॥ ॐ नमः परमात्मने । सटीकतार्किकरक्षायाः भूमिका। माधवाचार्याणां सर्वदर्शनसङ्ग्रहे(१) पूर्णप्रज्ञदर्शननिरूपणे(२) (१) पशिटिक्सोसाइटीसमादेशेन कलिकातानगरे मद्रिते सर्वदर्शनसङ्ग्रहपुस्तके तन्मलतया मुद्रिते पुस्तकान्तरे ऽपि समाप्तावेचं लिखितमस्ति । “इतः परं सर्वदर्शनशिरोमणिभतं शारदर्शनमन्यत्र लिखितमियोपेक्षिमिति।" पदमेवावलम्ब्येदानों विद्वांसः कल्पयन्ति यत् शारदर्शनं पञ्चदशीयन्ये तथा विवरण प्रमेयसङ्ग्रहयन्ये च माधवाचार्य संन्यासाश्रमे नाम्बा विद्यारण्यस्वामिना लिखितं तस्मात् सर्वदर्शन संयहस्य पञ्चदशीग्रन्येन विवरणप्रमेयस हेण च सम्बन्ध इति । किंतु धाराणसीनिवासिनीयुक्तबाबगोविन्ददासमहोदयानां निकटे वर्तमाने सर्वदर्शनमाहान्तिमभागे पातज्जलदर्शननिरूपणानन्तरं शारदशंननिरूपणस्य विद्यमानत्वादनुमीयते मुद्रितपुस्तकमूलभूतलिखितादर्शपुस्तकस्य परमादर्शपुस्तकम्य वा खण्डितत्वात् “इतः परं सर्वदशनशिरोमणिभत"मित्यादिलेखो लेखकगोधकल्पितः, सर्वदर्शनसंग्रहलेखशैली. भित्रशैलीकत्वात पञ्चदशीविवरणप्रमेयसंग्रहसम्बन्धोऽप्यसङ्गत एति । | জবিন নাজিয়ামযিঘনাথন মঘনঘিামাঘ মাখাचार्यकृतसर्वदर्शनसङ्ग्रहस्य व्याख्यामिति धर्णन्ति । तदप्यदर्शनमलकम यत एलएल. डी., सी. आई. ई. उपाधिधारिणा राजेन्द्रलालमिया नोटिसेस् आफ संस्कृतमेनुसनफ्ट्स पुस्तके १८४७ संख्यायां तन्यस्य वर्णनं लिखि. तमिति । सोऽपि सन्यो माधवाचार्यशतसर्घदर्शनसंग्रहधदेव बोध्यः । (२) एशियाटिक्सोसाइटोमुद्रितपुस्तके 60 पृष्ठे । Tomarvad womamross For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 427