Book Title: Tarangwati Katha
Author(s): Ajitsagarsuri
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 240
________________ Shri Mahavir Jain Aradhana Kendra श्रीतरंगवती कथा ॥ ९९ ॥ EEEEECH RESSESS www.kobatirth.org जिनोपदिष्टधर्मस्य साध्वीतां च सदैव हि । रथाविधायिनी ज्ञाने तपःसु च प्रसिद्धिभाक् विख्यातायाश्चन्दनायाः साध्या वीरस्य शासने । शिष्या साऽभून्महाप्राज्ञा जैनतस्त्रविचक्षणा भक्तिभावा ततो नत्वा धर्मिष्ठं तं मुनिं तया । तत्सार्थो वन्दितः पश्चाद्विधिवद्धर्मबोधकः सदसद्व्यक्तिनिष्णातो मुनिस्तां समचीकथत् । विरक्तां स्त्वमिमां सार्थी निजशिष्यां विधेहि मो ! तयाऽपि तन्मुनेर्वाक्यं स्वीकृतं हर्षयुक्तया । गुरूणां वचनं शिष्यैः पालनीयं विवेकिभिः श्रद्धां विश्वाससंयुक्तां स्थिरेण मनसा सह । विधाय गुरवः सेव्यास्ते हि कारणमद्भुतम् विनयमति विधाय प्रेमपूर्व गुरूणां वचनमनतिलंध्धं पालनीयं सुशिष्यैः । यदि भवति विवेको वर्तते चेच्छुभाशा, गुरुचरणसरोजे वस्तुमिष्टा यदीच्छा मामवोचन्मुनिः पश्चात्साध्वीमेतां प्रपूजय । एषा ते व्रतदानं च पालनं संकरिष्यति पञ्चमहावते धर्मे साफल्यं प्राप्तवत्यसौ । साध्वीयं सुत्रता नाम्ना सद्गुणैः सुविभूषिता या सा वन्दिता पश्चाद्यथावद्विहितांजलिः । ललाटे तत्क्रमस्पर्शस्ततोऽकारि विनम्रथा परमगुरुकृताङ्काऽऽराधनस्यानुरोधाद् गुरुगुणविहिताऽऽर्या सेवनीया प्रयत्नात् तदितरचरणस्पर्शो नैव योग्यो यदस्याः विमलमपि चतुर्थ पाल्यते सवतं च For Private And Personal Use Only ॥ १२१ ॥ ॥। १२२ ।। ॥ १२३ ॥ १२४ ॥ ॥ १२५ ॥ ।। १२६ ।। ॥ 11 220 11 ।। १२८ ।। ॥ १२९ ॥ ॥ १३० ॥ 11 232 11: XXX Acharya Shri Kaissagarsun Gyanmandir ॥ ९९ ॥

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256