Book Title: Swapnashastra Ek Mimansa
Author(s): Mishrimalmuni
Publisher: Z_Pushkarmuni_Abhinandan_Granth_012012.pdf

View full book text
Previous | Next

Page 16
________________ O Jain Education International XEF श्री पुष्करमुनि अभिनन्दन ग्रन्थ : पंचम खण्ड सन्दर्भ एवं सन्दर्भ स्थल १ महापुराण ४१।६३ से ७६ २ (क) त्रिषष्टिशलाका० १।३।२४४; तथा आवश्यक चूर्णि पृ० १६२ (ख) महापुराण २०१३४ में सात स्वप्नों का वर्णन है । २ आवश्यक मलयगिरिवृत्ति २००१ ४] व्यवहारचूलिका ५ भगवतीसून १६६ ६ अष्टांग हृदय निदान, स्थान० ६ ७ हिन्दी विश्वकोष, खंड १२, पृ० २६४ ८ ते च स्वप्ना द्विधा म्राता स्वस्थास्वस्थात्मगोचराः सस्तु पातुभिःस्य विषमेरितरंगता ॥५६॥ तथ्याः स्युः स्वस्थसंदृष्टा मिथ्यास्वप्ना विपर्ययात् । जगत्प्रतीतमेतद्धि विद्धि स्वप्नविमर्शनम् ६० महापुराण ४१ । वही, सर्ग ४१६१ १० स्थानांग ५ । ११] भगवती सूत्र १६१६ पंच तुमि दंसणे पण जहा अहातच्चे, पचाणे, चितासुवि, सचिव, अभ्वत्तदंसणें । - पंचविहे -तं १२ अहातच्यं तु सुमिणं खिप्पं पासेइ संबुडे । - आयारदशा ५।३ १३ अनुभूतः श्रुतो दृष्टः प्रकृतेश्च विकारजः । स्वभावतः समुद्भूतः चिन्तासन्ततिसंभयः ॥ देवताय पदेशो धर्मकर्मप्रभावजः । पापोद्रक समुत्थश्च स्वप्नः स्यान्नवधा नृणाम् ॥ प्रकारैरादिः परिभवचापि वा। दृष्टो निरर्थकः स्वप्नः सत्यस्तु त्रिभिरुत्तरैः ॥ स्वप्न शास्त्र १४ अहमद वितिय सुय पयइ विचार देवमाणूवा । सुमिणस्स निमित्ताइं पुण्णं पावं व १५ भगवती १६।६ णाभावो ॥ - -विशेषावश्यकभाष्य गाथा १७०३ १६ रात्रश्चतुषु यामेषु दृष्टः स्वप्नः फलप्रदः । मास द्वदिशभि: षमिस्त्रिभिरेकेन च क्रमात् ॥ निशान्त्य घटिका युग्मे दशाहात् फलति ध्रुवम् । दृष्टः सूर्योदये स्वप्नः सद्यः फलति निश्चितम् ॥ १७ त्रिषष्टि० ४।१।२१७ १८ वही ४।१।१६८ १६ महापुराण पर्व १२॥१०३ २० राइस - कल्पसूत्र २१ स्वप्न संरक्षणार्थमागरिका निद्रानिशेषः-स्वप्नजागरिका २२ (क) देवेष्यात्मवान्धवोत्सव गुरुत्राम्बुजप्रेक्षणं प्राकारद्विरदाम्बुद,मगिरि प्रासादसंरोहणम् । अम्भोभेस्तरणं सुरामृतपयोध्यां च पानं तथा चन्द्रार्धं प्रसनं स्थितं शिवपदे स्वापे प्रशस्तं नृणाम् । (ख) अभिधान राजेन्द्र : भाग ७ । पृ०, ६६२ २३ भगवती सूत्र १६।६ २४ कल्पसूत्र ३२-४५ त्रिषष्टि शलाका० १०।२।३०-३१ - भगवती सूत्र वृत्ति ११।११ ** 4444 44 For Private & Personal Use Only -प्रवचन० २५७ द्वार www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17