________________
O
Jain Education International
XEF
श्री पुष्करमुनि अभिनन्दन ग्रन्थ : पंचम खण्ड
सन्दर्भ एवं सन्दर्भ स्थल
१ महापुराण ४१।६३ से ७६
२ (क) त्रिषष्टिशलाका० १।३।२४४; तथा आवश्यक चूर्णि पृ० १६२
(ख) महापुराण २०१३४ में सात स्वप्नों का वर्णन है ।
२ आवश्यक मलयगिरिवृत्ति २००१
४] व्यवहारचूलिका
५ भगवतीसून १६६
६ अष्टांग हृदय निदान, स्थान० ६
७ हिन्दी विश्वकोष, खंड १२, पृ० २६४
८ ते च स्वप्ना द्विधा म्राता स्वस्थास्वस्थात्मगोचराः
सस्तु पातुभिःस्य विषमेरितरंगता ॥५६॥
तथ्याः स्युः स्वस्थसंदृष्टा मिथ्यास्वप्ना विपर्ययात् ।
जगत्प्रतीतमेतद्धि विद्धि स्वप्नविमर्शनम् ६० महापुराण ४१ ।
वही, सर्ग ४१६१
१० स्थानांग ५ ।
११] भगवती सूत्र १६१६ पंच तुमि दंसणे पण जहा अहातच्चे, पचाणे, चितासुवि, सचिव, अभ्वत्तदंसणें ।
- पंचविहे
-तं
१२ अहातच्यं तु सुमिणं खिप्पं पासेइ संबुडे । - आयारदशा ५।३ १३ अनुभूतः श्रुतो दृष्टः प्रकृतेश्च विकारजः ।
स्वभावतः समुद्भूतः चिन्तासन्ततिसंभयः ॥ देवताय पदेशो धर्मकर्मप्रभावजः ।
पापोद्रक समुत्थश्च स्वप्नः स्यान्नवधा नृणाम् ॥ प्रकारैरादिः परिभवचापि वा।
दृष्टो निरर्थकः स्वप्नः सत्यस्तु त्रिभिरुत्तरैः ॥ स्वप्न शास्त्र १४ अहमद वितिय सुय पयइ विचार देवमाणूवा ।
सुमिणस्स निमित्ताइं पुण्णं पावं व १५ भगवती १६।६
णाभावो ॥ - -विशेषावश्यकभाष्य गाथा १७०३
१६ रात्रश्चतुषु यामेषु दृष्टः स्वप्नः फलप्रदः ।
मास द्वदिशभि: षमिस्त्रिभिरेकेन च क्रमात् ॥ निशान्त्य घटिका युग्मे दशाहात् फलति ध्रुवम् । दृष्टः सूर्योदये स्वप्नः सद्यः फलति निश्चितम् ॥
१७ त्रिषष्टि० ४।१।२१७
१८ वही ४।१।१६८
१६ महापुराण पर्व १२॥१०३
२० राइस - कल्पसूत्र
२१ स्वप्न संरक्षणार्थमागरिका निद्रानिशेषः-स्वप्नजागरिका २२ (क) देवेष्यात्मवान्धवोत्सव
गुरुत्राम्बुजप्रेक्षणं प्राकारद्विरदाम्बुद,मगिरि प्रासादसंरोहणम् । अम्भोभेस्तरणं सुरामृतपयोध्यां च पानं तथा चन्द्रार्धं प्रसनं स्थितं शिवपदे स्वापे प्रशस्तं नृणाम् । (ख) अभिधान राजेन्द्र : भाग ७ । पृ०, ६६२ २३ भगवती सूत्र १६।६
२४ कल्पसूत्र ३२-४५ त्रिषष्टि शलाका० १०।२।३०-३१
- भगवती सूत्र वृत्ति ११।११
** 4444 44
For Private & Personal Use Only
-प्रवचन० २५७ द्वार
www.jainelibrary.org