Book Title: Sulabh Dhatu Rup Kosh Part 01 02 03
Author(s): Krushnaji B Virkar, Kulchandravijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 11
________________ सुलभधातुरूपकोशः अद्-'to eat' Present वर्तमानकाल Imperfect quanto अभि अद्वः अमः। |आदम् आद्व आम अत्सि अत्यः अत्य आदः आत्तम् आत्त अत्ति अत्तः अदन्ति । आदत् आताम् आदन् Imperative भाज्ञार्थ Potential for sure अदानि ___अदाव अदाम अद्याम् अद्याव अद्याम अद्धि अत्तम् अत्त। | अद्याः अद्यातम् अद्यात अत्ताम् । अदन्तु । अद्यात् अद्याताम् अद्युः _Fourth Conjugation (चतुर्थ गण) अस्-'to. throw' Present वर्तमानकाल . Imperfect अपूर्णमूत० अस्यामि अस्यावः अस्यामः | आस्यम् आस्याव आस्याम अस्यसि अस्यथः अस्यथ आस्यः आस्यतम् आस्यत अस्यति अस्यतः अस्यन्ति । आस्यत् आस्यताम् आस्यन् Imperative man Potential forberede अस्यानि अस्याव अस्यामि . | अस्येयम् अस्येव अस्येम. अस्य अस्यतम् अस्यत | अस्यः अस्येतम् अस्येत अस्यतु अस्यताम् अस्यन्तु · । अस्येत् अस्येताम् अस्येयुः श्लिष-'to embrace'. Present वर्तमानकाल Imperfect अपूर्णभूत श्लिष्यामि लिष्यावः श्लिष्यामः | अश्लिष्यम् अश्लिष्याव अश्लिष्याम लिष्यसि लिष्यथः श्लिष्यथ अश्लिष्यः अश्लिष्यतम् अश्लिष्यत श्लिष्यति श्लिष्यतः श्लिष्यन्ति | अश्लिष्यत् अश्लिष्यताम् अश्लिष्यन् ___Imperative आज्ञार्य Potential fastof श्लिष्याणि श्लिष्याव लिष्याम श्लिष्येयम् लिष्येव लिप्येव श्लिष्य लिष्यतम् श्लिष्यत लियेः लिष्येतम् लिध्येत लिष्यतु लिष्यताम् श्लिष्यन्तु श्लिष्येत् लिध्येताम् श्लिष्येयुः


Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 284