Book Title: Some Jain Versions of Act of Truth Theme
Author(s): Paul Dundas
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2
View full book text
________________
Some Jain Versions of the 'Act of Truth' Theme
333
nirvanadīkså syān nirmalā 'vadyavarjitā sa devo raksatın mām ca sarvar lokam sabandhavam 11
12. Vv. 60-2 : kevalajñānsampannā vītarāgā gatāpadah | rāgamohaparityakta yady
arhanto bhavanty ami || ahimsálaksano dharmaḥ sarvasattvadayāparah ! lokadvayasukhādhāras tadukto vidyate yadi || yadi nirvānadīksă syāt
saṁsārocchedakāriņā 'tato mām patiputrādisamyuktām raksatu drutam || 13. Maheśvarasūri, Nanapamcamikahão, Ed. A. S. Gopāņi, Simghi Jain Series Vol.
25, Bombay : Bharatiya Vidya Bhavan 1949.
14. For Prākrit tumta and a variety of words connected with it, see R. L. Turner,
A Comparative Dictionary of the Indo-Aryan Languages. London: Oxford University
Press 1966, entry 5468. (cf. the Gujarāti word 'thurthā (Landless) --- Editors. 15. Here there is an echo of the earlier secret giving of milk, described as gūdhāim
kajjain in v. 18. 16. Vimalo vi jaṇasamakkham hiyae thavuna jinavaram devam | pabhanai ujjhiyatumi
evam ciya majjha divvam tu || jai natthi majjha doso jam rāyā bhanai kohagayacitto
'to nīsararitu hatthā jaha puvim hortayā asi || 17. yady-aham buddhim āyātā dakșinasyā disah purah tao vrajottarām āśām Yamune
mama väkyatah || 18. Cf. V. M. Kulkarni, The Story of Rāma in Jain Literature, Ahmedabad : Saraswati
Pustak Bhandar 1990, p. 148. 19. For Jain usage of the names Sāketa and Vinītā, see Hans Bakker, "Ayodhyā :
le nom et le lieu", Revue de l'Histoire des Religions 203 1986, pp. 59-60.
20. Ramadevam vihâyânyanaram me yadi vāñchitam manasā 'pi janā vahne tato
mām daha mă nyatha || 21. Op. cit. p. 151. 22. Ravisena, Padmapurana, Vol. 3, Ed. Pannālal Jain, Jñänapitha Mürtidevi Jaina
Granthamālā Vol 26, Kāšī: Bhåratīya Jñānapītha 1959. 23. karmanā manasā vācā Rāmam muktvā param naram | samudvahāmi na svapne
py anyar satyam idam mama | yady etad anrtam vācmi tadā mām esa pavakan bhasmasädbhāvam aprāptām api prāpayatu ksanat | atha Padman naram nanyam manasă 'pi vahā[m]y aham | tato yam jvalano dhaksin mā māṁ śuddhisamanvitam || mithyādarśaninīm pāpām kşudrikāṁ vyabhicărinim | jvalano mām dahaty esa satim vratasthitam tu ma !!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org