Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 04
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan

Previous | Next

Page 413
________________ ४०६ નંબર , સમાસ અર્થ | વિગ્રહ | સમાસનું નામ h०१४. रात्रिंदिवम् । रात्रि मने हिवस | रात्रिश्च दिवा च | સમાવે एतयोः समाहारः नक्तं च दिवा च | तद्वन्द्व हिवसे हिवसे | अहश्च दिवा च . " . १०१५. नक्तंदिवम् h०१६. - अहर्दिवम् १०१७. ऊर्वष्ठीवम् समा० द्वन्द्व ઇતરેતર R०१८.. पदष्ठीवम् बेसायण ऊरू च अष्ठीवन्तौ | भने ढीय च एतेषां समाहारः બે પગ અને पादौ च पेढीय अष्ठीवन्तौ च कमांपो मने. अक्षिणी च બે ભવાં | भ्रुवौ च. . । स्त्रीभो भने यो । दाराश्च गावश्च h०१८. अक्षिध्रुवम् १०२०. दारगवम् h०२१. संपद्विपदम् संपत्ति भने विपत्ति | संपद् च विपद् च समा० | एतयोः समाहारः द्वन्द्व ०२.२./ वाक्त्विषम् | | मने ते४नो | वाक् च त्विट् च | . " समूड एतयोः समाहारः K०२3. छत्रोपानहम् | छत्री भने कोनो | छत्रं च उपानही च समूह एतेषां समाहारः १०२४. प्रावृट्शरदौ | वास्तु मने प्रावट् च शरद् च | ઇતરેતર શરદઋતુ १०२५. पञ्चतक्षी पाय सुथारनो समू| पञ्चानां तक्ष्णां पञ्चतक्षम् समाहारः १०२६. व्यहः हसनो समूह द्वयोः अह्नोः समाहारः સમા

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450