Book Title: Siddhaprabha Vyakaranam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 436
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०७) ॥ छन्दसामुपयोगि ॥ सर्वादिमध्यान्तग्लौ त्रिको म्नौ भ्यौ ब्रौ स्तौ वर्णगणाः ॥ ___ sss,II,II,Iss,si,sis,s,ss), प्रस्तारः ऽऽऽ, ऽs, sis, sil, Iss, Isi, s, m, सर्वज्ञं नमत दीर्णमोहं । मतभान! सज रयम् ।। न ज sssm sss मस य" दतचपषा द्वयादिमात्राः ॥ भिर्गों दोधकम् वर्ण्यगुणो लघु दोधकवृत्तः । तो जौ गावुपस्थिता दीक्षा श्रुतबोधमुपस्थिता या । मस्तौ गौ शालिनी धैः सा वाणी या शालिनी शुद्धबोधैः । नरल्गा रथोद्धता यात्रया नगरभू रथोद्धता। नभा गौ स्वागता स्वागतं यतिपतेर्नवकल्प्या । तो जो गाविन्द्रवज्रा उप- शकेन्द्रवज्राभिहतं जिनोऽपात् जतजा गावुपेन्द्रवज्रा जातिः/ उपेन्द्रवज्रं न परास्त्रतेजः । तौ जाविन्द्रवंशा उपेन्द्रवंशो हरिवंशतोऽधमः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440