Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 12
________________ विषयः सूत्राक पत्राङ्क ७१७६ ७१७७ ७१७८ ७१७९ ७/१८० ७१८१-७।१।८३ ७१८४ ७१८५ ७।१६८६ ७।१८७ ७१८८ ७।१।८९ ७१२९० ७१।९१ ७१९२ तस्य भावे कर्मणि च ईयप्र० वि० । तस्य भावे कर्मणि च त्वप्र० वि० । तस्य क्षेत्रे शाकट-शाकिनप्र० वि०। तस्य क्षेत्रे ईनञ् (-ईन)प्र० वि० । तस्य क्षेत्रे एयञ् (-एय)प्र० वि० । तस्य क्षेत्रे यप्र० वि०। तस्य रजसि कटप्र० वि०। तस्य अह्ना गम्ये ईनञ् (-ईन)प्र० वि० । तस्य जल्पे ईन (-ईन)प्र० वि०। तस्य पाके कुणप्र० वि०। तस्य मूले जाहप्र० वि०। तस्य मूले तिप्र० वि०। तस्य सहे एलुप्र० वि०। तस्य सहे ऊलप्र० वि०। तस्य असहे आलुप्र० वि०। तदस्मिन्नर्थे ईनप्र० वि०। अमन्तेभ्यो व्याप्नोत्यर्थे ईनप्र० वि०। अमन्ताद् बद्धाऽर्थे ईनप्र० वि० । अमन्ताद् नेयोऽर्थे ईनप्र० वि० । अमन्ताद् अत्त्यर्थे ईनप्र० वि० । अनुभवत्यर्थे ईनान्ताः परोवरीणादयो निपातिताः । गामिनि ईनप्र० वि०। अलङ्गामिनि ईनप्र० वि०। अलङ्गामिनि यप्र० वि०। अलङ्गामिनि ईयप्र० वि०। समांसमीनादय ईन-ईनञ्(-ईन)अन्ता निपातिताः । स्वार्थे ईनप्र० वि०। तस्य तुल्ये कप्र० वि०। कप्रत्ययनिषेधकविधानम् । तस्य तुल्ये एयञ्(-एय)प्र० वि० । तस्य तुल्ये एयच्(-एय)प्र० वि० । ७१।९३ ७२९४,७१९५ ७१९६ ७१२९७ ७/१२९८ ४८,४९ ७१४९९ ७११००,७१।१०१ ७।१।१०२-७।१।१०४ ७१।१०३,७१।१०४ ७।१।१०४ ७१।१०५ ७१।१०६,७।२१०७ ७१।१०८ ७।१।१०९-७१।१११ ७१।११२,७।१।११३ ७।१।११३ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 450