Book Title: Shripal Parivarno Kuldharma
Author(s): M A Dhaky
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf
View full book text ________________
Vol. II - 1996
શ્રીપાલ પરિવારનો કુલધર્મ
१८. पंड्या, “महावि श्रीपाल.," पृ. ३२१. २०. से . २१. रोहन्मोहतमोतिव्यतिकरप्रंस्तार सारस्वतं
ध्येयं ब्रह्महरीश्वरप्रभृतिभिया॑तिर्जयत्यव्ययम् । यस्मिन्नद्धतशुरमण्डल समुद्भूतास्त्रिलोकीगृह
क्रोडोद्दीपनदीपिकारणलवायन्ते प्रतापोर्मयः ॥१॥ (सं० मिनलाल मो. दास, G. o. s. x, Baroda 1920, p. 1. ૨૨. પ્રસ્તુત નાટિકાનો નાન્દીનો શ્લોક આ પ્રમાણે છે :
अर्हत्रार्हसि मामुपेक्षितुमपि क्षामां त्वदर्थे तनुं किं नालोकयसे भविष्यति कुतः स्त्रीघाति नस्ते सुखम् । अङ्गैः काञ्चन कान्तिभिः कुरु परिष्वङ्गं सुपर्वाङ्गना लोकैरित्थमुदीरितः क्षितिधरस्थायी जिनः पातु वः ॥१॥ (मावि बESEE २थित 'सुन्दरी प्रसाद शीनाथ शर्मा संहित काव्यमाला, गु. ७, निएय सागर प्रेस,
मुंबई १८३२). ૨૩. કેમ કે વિજયપાલ સ્પષ્ટ રૂપે પોતાને જૈન હોવાનું કહેતા હોય તેવું સીધું પ્રમાણ નથી. ૨૪. ઉદયન મંત્રીના વંશમાંથી ચોથી-પાંચમી પેઢીએ થયેલા મંત્રી સલક્ષણ, તદુપરાન્ત પાટણના છાડા શ્રેષ્ઠિની
સંતતિમાંથી કોઈ કોઈ, ઇત્યાદિના દાખલાઓ અભિલેખ તથા ઉત્તર-મધ્યકાલીન પ્રબન્ધાદિ સાહિત્યમાં નોંધાયા છે.
અહીં તે સૌનો ઉલ્લેખ ઉપયુક્ત ન હોઈ મૂળ સંદર્ભે ટાંકવાનું છોડી દીધું છે. २५. पंडया, पृ. ३२१. २६. मेन, पृ. ३२१-३२२. ૨૭, જુદાં જુદાં વાસ્તુશાસ્ત્રોમાં આ વિધિઓનાં વિધાનો મળી આવે છે. २८. ॐ नमः ॥ सर्व्व(ज्ञा)यः ।।
नमो....[स]प्ताच्चिदग्व(ग्ध)संकल्पजन्मने । शर्वाय परमज्योति(डीस्तसंकल्पजन्मने । जयतात्स मृङः श्रीमान्मृडादनाम्बुजे । यस्यकण्ठच्छवी रेजे से(शे)वालस्येव वल्लरी । यदीयशिखरस्थितोल्लसदनल्पदिव्यध्वज समण्डपमहो नृणामपि विदूरतः पश्यतां अनेकभवसंचितं क्षयमियत्ति पापं द्रुतं स पातु पदपंकजानतहरिः समिद्धेश्वरः ।। ( F. Kilhorn, "XXXIII. - Chitorgadh Stone Inscription of the Chaulukya Kumarapala. The
[Vikrama] year 1207," Epigraphia Indica Vol. II, P. 422). २८. ॐ ॥ श्वेताम्भोजातपत्र किमु गिरिदुहितुः स्वस्तमित्या गवाक्षः ।
किंवा सौख्यासनं वा महिमुखमहासिद्धिदेवीगणस्य । त्रैलोक्यानन्दहेतोः किमुदितमनघं श्लाघ्यनक्षत्रमुच्चैः । शंभो लस्थलेन्दुः सुकृतिकृतनुतिः पातु वो राज्यलक्ष्मी ॥१॥ (F. kilhorn, "No.9 - The Chahamanas of Naddula, G. - Saundha Hill Inscription of Chachigadeva; [Vikrama-] Samvat 1319", Epigraphia Indica, Vol. IX p. 74. * શ્રીપાલ વિરચિત માળવસ્થિત બિલપાકના વિરૂપાક્ષ મંદિરની પ્રશસ્તિનો આરંભ પણ શિવસ્તુતિથી જ થાય છે. यथा : ॥ ॐ नमः शिवाय ॥ यमष्टाक्षो व्र(ब्र)ह्या स्मरति भजति द्वादशाक्षः कुमारः सहस्राक्षः शक्रो नमति नुवति द्विस्तदक्षः फणींद्रः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 10 11 12 13 14