Book Title: Shreeyantra Sadhna Upasna Vidhi
Author(s): Kalyansagarsuri, Shivsagarsuri, Rushabhsagar
Publisher: Prafullchandra Jagjivandas Vora
View full book text ________________
आह्वानादि आहान : ॐ श्रीं ह्रीं क्लीं चन्द्रप्रभस्वामि - चरणोपासिका भाण्डागार
__ भरपूरिणी महालक्ष्मी देवी अत्र आगच्छ आगच्छ।। संवौषट् स्थापन : ॐ श्रीं ह्रीं क्लीं चन्द्रप्रभस्वामि - चरणोपासिका भाण्डागार
भरपूरिणी महालक्ष्मी देवि अत्र तिष्ठ तिष्ठ ।। ठः ठः । संनिधान: ॐ श्रीं ह्रीं क्लीं चन्द्रप्रभस्वामि - चरणोपासिका भाण्डागार
भरपूरिणी महालक्ष्मी देवी मम सन्निहिता भव भव । वषट् सनिरोध : ॐ श्रीं ह्रीं क्लीं चन्द्रप्रभस्वामि - चरणोपासिका भाण्डागार
भरपूरिणी महालक्ष्मी देविपूजाविधि यावत् अत्रैव स्थातव्यम्। अपगुंजन: ॐ श्रीं ह्रीं क्लीं चन्द्रप्रभस्वामि - चरणोपासिका भाण्डागार
भरपूरिणी महालक्ष्मी देवी परेषामदीक्षिता मदृश्या भव भव।।फट् अंजलि : ॐ श्रीं ह्रीं क्लीं चन्द्रप्रभस्वामि - चरणोपासिका भाण्डागार
भरपूरिणी महालक्ष्मी देवी इमां पूजां प्रतीच्छ प्रतीच्छ स्वाहा। यंद्रालस्वाभीपूरन : नमोऽर्हत् ॐ चंद्रप्रभ । प्रभाधीश। चंद्रशेखरचंद्रभूः।
चन्द्रलक्ष्माङ्क | चंद्राङ्गाचंद्रबीज । नमोस्तुते। .
ॐ ह्रीं श्रीं अर्ह श्री चंद्रप्रभ। ह्रीं श्रीं कुरु कुरु स्वाहा। ॐ ह्रीँ श्री परमपुरुषाय परमेश्वराय मरामृत्यु निवारयाय શ્રીમતે ચન્દ્રપ્રભ જિનેન્દ્રાય જલ ચંદન પુષ્પ ધૂપ દીપ અક્ષત નૈવેદ્ય ફલો યજામહે સ્વાહા, અષ્ટકારી પૂજા કરી આરતી મંગળ દીવો કરવા.
શ્રી મહાદેવી મહાલક્ષ્મી પૂજન
* सुरराजै चतुः षठ्या, स्तूयमानगुणप्रभे। जय श्रीदेवि विश्वैकमातराश्रितवत्सले ॥१॥
॥ॐ श्रीं ह्रीं क्लीं महालक्ष्यै जलं समर्पयामि स्वाहा। ૧૦૮ વાર (પંચામૃત અથવા સુગંધી જળ દ્વારા પક્ષાલ)
Loading... Page Navigation 1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38