Book Title: Shreeyantra Sadhna Upasna Vidhi
Author(s): Kalyansagarsuri, Shivsagarsuri, Rushabhsagar
Publisher: Prafullchandra Jagjivandas Vora

View full book text
Previous | Next

Page 21
________________ ॥श्री वज्रपञ्जरस्तोत्रम् ॥ ॐ परमेष्ठिनमस्कारं, सारं नवपदात्मकम्। आत्मरक्षाकरं वज-पञ्जराभं स्मराम्यहम् ॥१॥ ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम्। ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ॥२॥ ॐ नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी। ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ॥३॥ ॐ नमो लोए सव्वसाहूणं, मोचके पोदयोः शुभे। एसो पञ्चनमुक्कारो, शिला वज्रमयी तले ॥४॥ सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिराङ्गारखातिका स्वाहान्तं च पदं ज्ञेयं, पढमं हवई मङ्गलं। वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ॥६॥ महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी। परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ॥७॥ यश्चैवं कुरुते रक्षा, परमेष्ठिपदैः सदा। तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचन ॥८॥ આ વજપંજર સ્તોત્ર ચેષ્ઠાપૂર્વક બોલી-આત્મરક્ષા કરવી. પછી શ્રી પાર્શ્વપ્રભુનું હૃદયમાં ચિંતવન કરતાં પૂજન શરૂ કરવું. તેમાં સૌથી પ્રથમ એક પુરુષ ક્ષેત્રપાલની અનુજ્ઞા સ્વરૂપ નીચેના મંત્રથી ક્ષેત્રપાલનું પૂજન ॥५ ॥ २. ॥ॐ अत्रस्थ क्षेत्रपालाय स्वाहा ॥ यंत्र 6५२ शर, पुष्प, पूल... भांडता 6५२ लातुं नानियेर, ચમેલીનું તેલ, કેશર, જાસૂદનું ફૂલ

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38