Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri
View full book text
________________
विषयानुक्रमणी। विषयः,
पृष्ठम्. विषयः. प्रथमोऽध्यायः।
तृतीयोऽध्यायः। बिम्बादिसाधनविधिः १-७
लक्षणोद्धारविधिः २२-२८
लक्षणोद्धारः मङ्गलाचरणम् शुभवेलायां लिङ्गसङ्ग्रहायाभिप्रयाणम्
मुखलिङ्गविधिः निमित्तानि
योनिवारादिघटनापूर्वकं लिङ्गविधानम् २८ बिम्बानां सप्तप्रकारता
चतुर्थोऽध्यायः । विम्यार्थ शिलापरिग्रहः
प्रीतमात्सेधविधिः २८-३४ • शिलादोषाः
सकलबिम्बोत्सेधविधिः रत्नलिङ्गम्
। बहुबेरोत्सेधविभिः लौहलिङ्गम्
गृहविध्युक्तयोन्यादीनां बिम्बविधावदारवलिम्
प्यूहः आममार्सिकलिङ्गम्
कौतुकोच्चम् पकलिङ्गम्
तालनियमः मिश्रलिङ्गम्
पञ्चमोऽध्यायः । लेख्यलिङ्गम्
उत्तमदशताललक्षणम् ३४-४५ सैकतगौमयादिलिङ्गानि
- षष्ठोऽध्यायः। लिङ्गपीठम्
मध्यमदशताललक्षणम् ४५,४६ द्वितीयोऽध्यायः ।
• सप्तमोऽध्यायः । लिङ्गलक्षणम् ७-२२
अधमदशताललक्षणम् ४६-५० सुखासनायष्टादश लिङ्गानि
अष्टमोऽध्यायः। लिङ्गविकल्पाः
उसमनवताललक्षणम् ५०..--१४ लिमप्रमाणानि
नवमोऽध्यायः । लौहलिङ्गविधिः
मध्यमनवताललक्षणम् ६५-ke लिशभेदाः सर्वसमलिङ्गम्
- दशमोऽध्यायः।
१४ सर्वतोभद्रादिलिङ्गिनि
अधमनवताललक्षणम् ६९ लिझापीठविधौ छायादोषपरिहारः
. एकादशोऽध्यायः । पौष्करकारणोक्तलिङ्गविधानम्
अष्टताल लक्षणम् ६९,७० लिङ्गशिरोवर्तनविधिः
द्वादशोऽध्यायः । योगलिशविधिः
सप्तताललक्षणम् ५०,७१
१६
१८

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 282