Book Title: Shastravartta Samucchaya Part 7
Author(s): Haribhadrasuri, Badrinath Shukla
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 264
________________ परिशिष्ट १ - सप्तमस्तबक मूलश्लोक - अकारादिक्रमः पृष्ठांक लोकश ५७ न चोत्पादव्ययों न स्तो न नास्ति श्रोष्यमप्येव ५८ ११७ न मानं मानमेवेति १४१ न स्वसत्त्वं पराऽसत्त्वं २३७ न युज्यते च सन्न्यायात् ३२३ नाऽभेदो भेदरहितो २३३ नानुवृत्ति-निवृत्तिभ्यां २०५ नान्योन्यव्याप्तिरेकान्त २२७ निवत्तंते च पर्यायो पृष्ठांक लोकांषा: २३२ अतस्तद्भ ेद एवेति अत्राप्यभिदधत्यन्ये ५४ १७८ अनेकान्तत एवातः २ अन्ये खाहुरनाद्येव २०६ अन्योन्यमिति यद्भ ेदं २०३ अन्वयो व्यतिरेकश्च २३४ इत्थं चालोचनं चेद ९६ इष्यते च परमहात् ५४-६६ उत्पादोऽभूतभवनं ६६ एक वैक देवे २३८ एकान्तैक्ये न नाना यद् १४५ एतेन सर्वमेवेति २२६ एतेनैतत्प्रतिक्षिप्तं २१८ एवं न्यायाऽविरुद्धेऽस्मिन २१५ एवं ह्य भयदोषादि ५६ किंच स्याद्वादिनो नंब २३२ किचिन्निवर्त्ततेऽवश्यं २२ घटमोलिसुवर्णार्थी २२८ जात्यन्तरात्मकं चैनं २२१ २१९ ततोऽसत्तत्तथा न्याया६७ तथैतदुभयाचार के चाहिम TJ ९८ ५७ तदित्थंभूतमेकेति साहु कुटोत्पादो २३२ तस्येति योगसामर्थ्याद् १९० तस्यैव च तथाभावे २३३ 13 तु २२६ द्रव्य - पर्याययोर्भदे २३६ न च भेदोऽपि बाधाएं " २१८ न्यायात् खलु विरोधो यः पयोव्रतो न दयत्ति १४७ परिकल्पितमेत २७ २२८ प्रतिक्षिप्तं च यद्भेदा२३६ प्रत्यभिज्ञाबलाच्चेत९७ भावमात्रं तदिष्टं चेत् १२३ मानं चेन्मानमेवेति २१९ मृद्रव्यं यत्र पिण्डादि २२४ यतश्च तत्प्रमाणेन २२७ यत्रिवृत्ती न यस्येह १९१ युवैव न च वृद्धोऽपि २२४ येनाकारेण भेद: कि १६० लज्जते बाल्य चरित ११३ वासनाहेतुकं यच्च ५५. शोक-प्रमोद माध्यस्थ्य ११३ सदाभावेतरापत्ति १८८ संसाराद् विमुक्तो १८६ संसारी चेत् स एवेति संसार्यपि न संसारी ५६

Loading...

Page Navigation
1 ... 262 263 264 265 266