Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 13
________________ आगम (४१/१) [भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१] » “नियुक्ति: -] + भाष्यं [-] + प्रक्षेपं [१-3] . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||१|| श्रीओघनियुक्तिः द्रोणीया वृत्तिः स्यनुगमस्त्वाभ्यां द्वाभ्यां द्वारगाथाभ्यामनुगन्तव्यः- "उद्देसे निद्देसे य” इत्यादि । अस्य च द्वारगाथाद्वयस्य समुदाया- प्रस्तावना र्थोऽभिहितः, अधुनाऽवयवार्थोऽनुवर्तते, तत्रापि कालद्वारावयवार्थः, तत्प्रतिपादनार्थं चेदं प्रतिद्वारगाथासूत्रमुपन्यस्तम्“देवे अद्ध अहाउय उवकम" इत्यादि, अस्यापि समुदायाथों व्याख्यातः, साम्प्रतमवयवार्थः, तत्राप्युपक्रमकालाभिधा-3 नार्थमिदं गाथासूत्रमाह-दुपिहोवकमकालो सामायारी अहाउयं चेव । सामायारी तिबिहा ओहे दसहा पयविभागे । ॥१॥" तत्रोपक्रम इति कः शब्दार्थः?, उपक्रमणं उपक्रमः, उपशब्दः सामीप्ये 'क्रमु पादविक्षेपे' उपेति सामीप्येन क्रमणं । उपक्रमः-दूरस्थस्य समीपापादनमित्यर्थः, तत्रोपक्रमो द्विधा-सामाचार्युपक्रमकालः यथायुष्कोपक्रमकालश्च, तत्र सामाचार्युपक्रमकालत्रिविधा-ओघसामाचार्युपक्रमकालः दशधासामाचार्युपक्रमकालः पदविभागसामाचार्युपक्रमकालश्च, तत्रौघसामाचारी-ओपनियुक्तिः, दशधासामाचारी 'इच्छामिच्छेत्यादि, पदविभागसामाचारी कल्पव्यवहारः। तत्रीर्घसामा|चारी पदविभागसामाचारी च नवमपूर्वान्तवर्ति यत् तृतीयं सामाचारीवस्त्वस्ति तत्रापि विंशतितमात्माभृतात् साध्वनुनहार्थं भद्रबाहुस्वामिना नियूंढा, दशधासामाचारी पुनरुत्तराध्ययनेभ्यो निर्मूढा 'इच्छामिच्छे स्यादिका, तत्रैतदुपक्रमणविंशतिवर्षपर्यायस्य दृष्टिवादो दीयते नारतः, इयं तु प्रथमदिवस एव दीयते, प्रभूतदिवसलभ्या सती स्वल्पदिवसलभ्या | x ॥ १ ॥ दीप अनुक्रम [१-३] निग्गमे सेत्तकाल पुरिसे य । कारण पचय रुपमण नए समोयारणाऽणुमए ॥१॥ िकहविहं कस्स काहिं केस कहं केचिरं हवा कालं । कद संतर कामविरहि भवागरिस फासण निरुती ॥२॥ (आव० पत्रे १०४ गाधे १४०-101) आव० नि० पन्ने २५७ गाथा ६६०) SaiREnatanKI अत्र त्रय: प्रक्षेप-गाथा: वर्तते, एका गाथा अत्र दृश्यते, शेषे द्वे गाथे मया पूज्यपाद सागरानन्दसूरिजी संपादित “आगममंजुषा"या: उद्धरितं. ते वे . गाथे मत्संपादित “आगमसुत्ताणि-मूलं" एवं “आगमसुत्ताणि-सटीक" पुस्तक-द्वये मुद्रितं वार्तेते। ~13~

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 472