Book Title: Savitryupanishada Author(s): Publisher: ZZZ Unknown View full book textPage 3
________________ विनियोगः / लामित्यादिषडक्षन्गन्यासः / द्यानम् / अमृतकरतलाद्रौ सर्वसंजीवनाढ्यावघहरणसुदक्षौ वेदसारे मयूखे / प्रणवमयविकारौ भास्कराकारदेही सततमनूभव्अं तौ बलातिबलान्तौ // ॐ ह्रीं बले महादेवि ह्रीं महाबले क्लीं चतुर्विधपुरुषार्थसिद्धिप्रदे तत्सवितुर्वरदात्मिके ही बरेण्यं भर्गो देवस्य वरदात्मिके अतिबले सर्वदयामूर्ते बले सर्वक्षुद्भमोपनाशिनि धीमहि धियो यो नो जाते प्रचुर्यः या प्रचोदयादात्मिके प्रणवशिरस्कात्मिके हुं फट् स् वाहा / एवं विद्वान् कृतकृत्यो भवति सावित्र्या एव सलोकतां जयतीत्युपनिषत् // ॐ आप्यायन्तु ममाक्षन्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बल-मिन्द्रियाणि च / सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम. स्त्वनिराकरणं मेऽस्तु / तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु // ॐ शान्तिः शान्तिः शान्तिः // हरिः ॐ तत्सत् // इति सावित्र्युपनिषत्समाप्ता // Savitri Upanisad transliterated by: Anshuman Pandey <apandey Qu.washington.edu 31 December 1996Page Navigation
1 2 3