Book Title: Savitryupanishada
Author(s): 
Publisher: ZZZ Unknown
Catalog link: https://jainqq.org/explore/100006/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ सावित्र्युपनिषद् सावित्र्युपनिषद्वद्यचित्सावित्रपदोज्ज्वलम् । प्रतियोगिविनिर्मुक्तं रामचन्द्रपदं भजे ॥१॥ सावित्र्यात्ना पाशुपतं परं ब्रह्मावधूतकम् । त्रिपुरातपनं देवी त्रीपुरा कठभावना ॥२॥ ॐ आप्यायन्तु ममाक्षन्गानि वाक्प्राणश्चक्षः श्रोत्रमथो बल-मिन्द्रियाणि च । सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म नि-राकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम. स्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ । ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥ कः सविता क सावित्री अग्निरेव सविता पृथिवी सावित्री स यत्राग्निस्तत्पृथिवी यत्र वै पृथिवी तत्राग्निस्ते द्वे योनी तदेकं मिथुनम् ॥१॥ क: सविता का सवित्री वरुण एव सविताप: सावित्री स यत्र वरुण-स्तदापो यत्र वा आपस्तद्वरुणस्ते द्वे योनिस्तदेकं मिथुनम् ॥२॥ कः सविता क सावित्री वायुरेव सविताकाशः सावित्री स यत्र वायुस्तदाकाशो यत्र वा आकाशस्तद्वायुस्ते द्वे योनिस्तदेकं मिथुनम् Page #2 -------------------------------------------------------------------------- ________________ कः सविता का सावित्री यज्ञ एव सविता छन्दांसि सावित्री स यत्र यज्ञस्तत्र छन्दांसि यत्र वा छन्दांसि स यज्ञस्ते द्वे योनिस्तदेकं मिथुनम् ॥ ४॥ कः सविता का सावित्री स्तनयित्रुरेव सविता विद्युत्सावित्री स यत्र स्तनयित्रुस्तद्विद्युत् यत्र वा विद्युत्तत्र स्तनयित्रुस्ते द्वे योनिस् तदेकं मिथुनम् ॥ ५॥ कः सविता का सावित्री आदित्य एव सविता द्यौः सावित्री स यत्रादित्यस्तद्द्द्द्द्यौर्यत्र वा द्यौस्तदादित्यस्ते द्वे योनिस्तदेकं मिथुनम् ॥ ६ ॥ क: सविता का सावित्री चन्द्र एव सविता नक्षत्राणि सावित्री स यत्र चन्द्रस्तन्नक्षत्राणि यत्र वा नक्षत्राणे स चन्द्रमास्ते द्वे योनिस् तदेकं मिथुनम् ॥ ७॥ क : सविता का सावित्री मन एव सविता वाक् सावित्री स यत्र मनस्तद्वाक् यत्र वा वाक् तन्मनस्ते द्वे योनिस्तदेकं मिथुनम् ॥ ८॥ कः सविता का सावित्री पुरुष एव सविता स्त्री सावित्री स यत्र पुरुषस्तत्स्त्री यत्र वा स्त्री स पुरुषस्ते द्वे योनिस्तदेकं मिथुनम् ॥ ९ ॥ तस्या एव प्रथमः पादो भूस्तत्सवितुर्वरेण्यमित्यग्निर्वै वरेण्यमापो वरेण्यं चन्द्रमा वरेण्यम् । तस्या एव द्वितीय: पादो भर्गमयोऽपि भुव्प भर्गो देवस्य धीमहीत्यग्निर्वै भर्ग आदित्यो वै भर्गश्चन्द्रमा वै भर्गः । तस्या एष तृतीयः पादः स्वर्धियो यो नः प्रचोदयादिति स्त्री चैव पुरुषश्च प्रजनयतो यो वा एतां सावित्रीमे॒वं वेद स पुनर्मृत्युं जयति बलातिबलयोर्विराट् पुरुषः । गायत्री छन्दः । गायत्री देवता । अकारोकारमकारा वीजाद्या: । क्षुधादिनिरसने 2 Page #3 -------------------------------------------------------------------------- ________________ विनियोगः / लामित्यादिषडक्षन्गन्यासः / द्यानम् / अमृतकरतलाद्रौ सर्वसंजीवनाढ्यावघहरणसुदक्षौ वेदसारे मयूखे / प्रणवमयविकारौ भास्कराकारदेही सततमनूभव्अं तौ बलातिबलान्तौ // ॐ ह्रीं बले महादेवि ह्रीं महाबले क्लीं चतुर्विधपुरुषार्थसिद्धिप्रदे तत्सवितुर्वरदात्मिके ही बरेण्यं भर्गो देवस्य वरदात्मिके अतिबले सर्वदयामूर्ते बले सर्वक्षुद्भमोपनाशिनि धीमहि धियो यो नो जाते प्रचुर्यः या प्रचोदयादात्मिके प्रणवशिरस्कात्मिके हुं फट् स् वाहा / एवं विद्वान् कृतकृत्यो भवति सावित्र्या एव सलोकतां जयतीत्युपनिषत् // ॐ आप्यायन्तु ममाक्षन्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बल-मिन्द्रियाणि च / सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम. स्त्वनिराकरणं मेऽस्तु / तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु // ॐ शान्तिः शान्तिः शान्तिः // हरिः ॐ तत्सत् // इति सावित्र्युपनिषत्समाप्ता // Savitri Upanisad transliterated by: Anshuman Pandey