Book Title: Sattavihanam
Author(s): Virshekharsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
सत्तास्वामित्वम् ] तृतीयं परिशिष्टम् [२० चउआलीससयं जिण-तिआउहीणाऽस्थि तेउवाऊसु । णिरयामराउगूणा, छायालसयं उरलमीसे ॥२६॥ एमेव चउत्थे विण, तित्थं पढमतइएसु सासाणे । तित्थाहारचउक्क, विणा सजोगिम्मि ओघव्व ॥३०॥ छायालसयं विक्किय-मीसे विण तिरिणराउगं एवं । पढमचउथे बीए, चउचत्तमयं अतित्थणिरयाऊ ॥३१॥ (गीतिः) कम्मे सव्या एवं, पढमचउत्थेसु तित्यणिरयाऊ । विण छायालहियसयं. बीए ओघव्य तेरसमे ॥३२॥ णपुमे अडतीससयं, जा ओघव्व गुणठाणणवगम्मि । ताउ खवगसेढीए, गुणठाणे अट्ठमे णवमे ॥३३॥ णेया सगतीससयं, विण तित्थयरं तओऽथि णवमगुणे । ओघविगवीससयं, तेरसयं च विण तित्थयरं ॥३४॥ ओघव्य पमत्ताई, सत्त उ मणपज्जवम्मि अस्थि परं । अडयालसयट्ठाणे,तिरिणिरयाऊ विणा छचत्तसयं ॥३॥(गीतिः) ओहचउपमत्ताई, समहअछेएसु तुरिअणाणव्व । दो परिहारे अभवे, तित्थाहारचउसम्ममीसूणा ॥३६॥ खइए इगचत्तसयं, विण सणसत्तगं चउसु एवं । तुरियाईसु केइ उ, देसाइतिगे विणाउदुगं ॥३७॥ गुणचत्तसयं अट्ठम-गुणाइचउगेऽट्ठम गुणे णवमे । अडतीससया इत्तो, जाव अजोगिगुणमोघव ॥३८॥

Page Navigation
1 ... 134 135 136 137 138