Book Title: Sattavihanam
Author(s): Virshekharsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
सत्तास्वामित्वम् ] तृनीय परिशिष्टम् [२५ संघयणअथिरसंठाणछक्कअगुरुलहुचउअपज्जत्तं सायं व असायं वा, परित्तुवंगतिगसुसरनि ॥६॥ विलयरिख यो अचरिमे, तेरस मणुअतसतिगजसाइज्जं । सुभगजिणचपणिंदिय-सायासायेगयरछेओ ॥१०॥ नरअणपुव्वि विणा वा, बारस चरिमसमयम्मि जो खविउं । पत्तो सिद्धिं देविंदवंदिअ नमह तं वीरं ॥११॥ इय उद्धरिओ ओहो, देविंदाय रिअरइअकम्मथवा । अह भणिमु मग्गणासु', पयडीणं संतसामित्तं ॥१२।। णिरयेसु विण सुराउं, सगचत्तसयं तहाऽजतुरिएसु । बीए बायालसयं, आहारचउक्कतित्थूणा ॥१३॥ आहारच उक्कजुआ, हवेज मोसे छचत्तसयमेवं । पढमचउत्थगुणेसु वि, तीसु तुरिआइणिरयेसु ॥१४॥ जिणणरदेवाऊ विण, पण चत्तअहियसयं तमतमाए । एवं गुणेसु च उसु वि, परमाहारचउगं विणा बीए ॥१५।। तिरिये पणिदितिरिये, जिणं विणा सत्तचत्तसयमेवं । पंचसु वि गुणेसु परं, बीए आहारचउगूणा ॥१६॥ असमत्तपणिदितिरियाणरेसु विण तित्थणारगसुराऊ । पणयालीसजुअसयं, देवेसु विणा-ऽस्थि णिरयाऊ ॥१७॥ सगयालीसहियसयं, एवं तुरिए गुणम्मि तित्थूणा । छायालभहियसयं, आइमदुइअतइ अगुणेसु ॥१८॥

Page Navigation
1 ... 132 133 134 135 136 137 138