Book Title: Sastravartasamucchaya
Author(s): Haribhadrasuri, K K Dixit
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 257
________________ २२६ इदानीं तु समासेन २९, ९ इत एकनवते कल्पे ३६१, ११३ इत्थमालोचनं चेदं ५३०, १६९ इत्थं न तदुपादानं ७४, २१ इत्येवमन्वयापत्ति: ३५७, १११ 'इन्द्रप्रतारणायेदं १११, ३३ इन्द्रियग्राह्यतोऽन्योऽपि ६६८, २१४ इन्द्रियेण परिच्छिने ३७०, ११५ इष्टापूर्तादिभेदोऽस्मात् ५८६, १८८ इष्यते च परैर्मोहात् ४९१, १५७ ईश्वरः परमात्मैव २०४, ५९ ईश्वरः प्रेरकत्वेन १९४, ५६ उक्तं विहाय मानं चे ४७३, १५० उच्यते एवमेवैतत् २०, ६ उच्यते सांप्रतमदः ३९५, १२३ उत्पादव्ययबुद्धिश्च ४६९, १४९ उत्पादोऽभूतभवनं ४८१, १५३ उत्पादोऽभूतभवनं ४८८, १५६ उपकारी विरोधी च ४१९, १३१ उपदेश: शुभो नित्यं ७, २ उपलब्धिलक्षणप्राप्ति' ३७८, ११८ उपलब्धिलक्षणप्राप्तो ३७७, ११८ उपादानादिभावेन ३१५, ९६ उपादेयविशेषस्य ५६८, १८२ उपादेयश्च संसारे ११, ३ उभयोर्ग्रहणाभावे ३३१, १०१ ऋत्विग्भिर्मन्त्रसंस्कारै ५८७, १८८ एककालग्रहे तु स्यात् ३६९, ११४ एकत्र निश्चयोऽन्यत्र २६२, ७५ एकत्रैवैकदैवैत° ४९०, १५६ एकमर्थं विजानाति ३३२, १०२ एकस्तथाऽपरो नेति ६१, १९ एकान्तेनैकरूपायाः २२८, ६५ शास्त्रवार्तासमुच्चय एकान्तैक्ये न नाना यन्” ५३४, १७० एतच्च नोक्तवद् युक्ता ३०२, ९२ एतदप्यसदेवेति ४५४, १४४ एतदप्युक्तिमात्रं यद् १४५, ४२ एतदप्युक्तिमात्रं यन् २४७, ७२ एता वार्ता उपश्रुत्य ६९८, २२२ एतेन सर्वमेवेति ५०१, १६० एतेनाहेतुकत्वेऽपि २७१, ८२ एतेनैतत् प्रतिक्षिप्तं २६९, ८१ एतेनैतत् प्रतिक्षिप्तं २९६, ९० एतेनैतत् प्रतिक्षिप्तं ५१९, १६६ एवं गुणगणोपेतो १०, ३ एवं च न विरोधोऽस्ति ३७१, ११५ एवं, च वस्तुनस्तत्त्वं ६७१, २१६ एवं च व्यर्थमेवेह ४२४, १३३ । एवं च शून्यवादोऽपि ४७६, १५१ एवं चाग्रहणादेव ३८५, १२० एवं चैतन्यवानात्मा ७८, २४ एवं तज्जन्यभावस्वे ३५६, १११ एवं तत्फलभावेऽपि १६०, ४६ एवं तत्रापि तद्भावे ६३५, २०२ एवं न यत् तदात्मानं ३९६, १२३ एवं न्यायाविरुद्धेऽस्मिन् ५१०, १६३ एवं प्रकृतिवादोऽपि २३७, ६८ एवं वेदविहिताऽपि १५७, ४५ एवं व्यावृत्तिभेदेऽपि ३२१, ९८ एवं शक्त्यादिपक्षोऽयं १०५, ३१ एवं सति घटादीनां ५२, १६ एवं सुबुद्धिशून्यत्वं १२९, ३८ एवं ह्युभयदोषादि ५१८, १६६ एष स्थाणुरयं मार्गः ६१३, १९५ कर्तायमिति तद्वाक्ये २०६, ५९ कञभावात् तथा देश" ५९, १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266