Book Title: Saptatika Part 02 Shashtam Karmgranth
Author(s): Ramyarenu
Publisher: Umra Jain S M P Sangh
View full book text
________________
अट्ठावन्नमपुव्वो, छप्पनं वा वि छव्वीसं ॥७१॥ बावीसा एगूणं, बंधइ अट्ठारसंतमनियट्टी । सत्तरस सुहुमसरागो, सायमोहो सजोगुत्ति ॥७२॥ एसो उ बंधसामित्त, ओहो गइआइएसु वि तहेव ।
ओहाओ साहिजइ, जत्थ जहां पगइ सब्भावो ॥७३॥ तित्थयरदेवनिरयाउअं च, तिसु तिसु गईसु बोधव्वं । अवसेसा पयडीओ, हवंति सव्वासु वि गइसु ॥७४॥ पढमकसायचउक्कं दंसणतिग सत्तगा वि उवसंता । अविरयसमत्ताओ जाव नियट्टित्ति नायव्वा ॥७५॥ सत्तट्ट नव य पनरस, सोलस अट्ठारसेव गुणवीसा । एगाहि दु चउवीसा, पणवीसा बायरे जाण ॥७६ ॥ सत्तावीसं सुहुमे, अट्ठावीसं च मोहपयडीओ । उवसंतवीअराए, उवसंता हुंति नायव्वा ॥७७॥ पढमकसायचउक्कं, इत्तो मिच्छत्तमीससम्मत्तं । अविरयसम्मे देशे, पमत्ति अपमत्ति खीयंति ॥७८॥ अनियट्टिबायरे, थीणगिद्धितिग निरयतिरिअनामाओ । संखिजइमे सेसे, तप्पाउग्गाओ खीयंति ॥७९॥ इत्तो हणइ कसायट्ठगंपि पच्छा नपुसगं इत्थिं । तो नोकसायछक्कं, छुहइ संजलणकोहंमि ॥८०॥ पुरिसं कोहे कोहं, माणे माणं च छुहइ मायाए । मायं च छुहइ, लोहे लोहं सुहुमं पि तो हणइ ॥८१॥ खीणकसायदुचरिमे, निद्दपयलं च हणइ छउमत्थो । आवरणमंतराए, छउमत्थो चरिमसमयम्मि ॥८२॥ देवगइसहगयाओ दुचरमसमयभवियंमि खीयंति ।
પ૯૬

Page Navigation
1 ... 310 311 312 313 314