Book Title: Santhara Sanleshna Ek Chintan
Author(s): Devendramuni Shastri
Publisher: Z_Nahta_Bandhu_Abhinandan_Granth_012007.pdf

View full book text
Previous | Next

Page 19
________________ 100000000000000000000000Medsoane y awarwarrane PO05030006303002P0030000 SaasDS- 3500.00000000000000 EPORo0% a8-000000000000 SOORatoPatoo90000000000000000000205 | संथारा-संलेषणा : समाधिमरण की कला ५५. स्थानांग २ ५६. मूला. आ. आश्वास २, गाथा ६५ ५७. वही आ. २, गा. ६५ ५८. वही आ.७, गा. २०११ ५९. वही आ.७, गा. २०१३ ६०. वही आ.७ गा. २०१४ ६१. वही. आ. ७ गा. २०१५ ६२. वही, आ.७ गा. २०१६ ६३. मूला. आ. ७, गा. २०१५ ६४. मूला. आ. ७ गा. २०२१ ६५. बही. ७ गा. २०२२ ६६. औपपातिक वृत्ति पृ. ७१ व्याघातवत्-सिंहादावानलाद्यभिभूतो यत्प्रतिपद्यते। ६७. अन्तकृद्दशांग ३ ६८. अन्तक्रियाधिकरणं तपः फलं सकलदर्शिनः स्तुवते। तस्माद्याविद्विभवं समाधिकरणे प्रयतितव्यम्। -समन्तभद्र, समीचीन धर्मशास्त्र ६-२ ६९. भगवती आराधना, गाथा १५ ७०. "लहिओ सुग्गइ मग्गो नाहं मुच्चस्स बीहेमी।" ७१. "सजनि ! डोले पर हो जा सवार। लेने आ पहुँचे हैं कहार।" ७२. सामाइयं च पढमं विदियं च तहेव पोसह भणियं। वइयं-अतिहिपुज्जं चउत्थ संलेहणा अन्ते॥ -चारित्र पाहुड, गाथा ६ ७३. संलिख्यतेऽनया शरीर कषायादि इति संलेखना। -स्थानांग २, उ. २ वृत्ति ७४. “कषाय शरीर कृशतायाम्" -ज्ञाता. १-१ वृत्ति ७५. आगमोक्तविधिना शरीराद्यपकर्षणम्। -प्रवचनसारोद्धार १३५ ७६. (क) संलेखन-द्रव्यतः शरीरस्थभावतः कषायाणांकृशताऽपादन संलेखसंलेखनेति। -बृहबृत्ति पत्र (ख) मूला. ३-०८, मूला. दर्पण पृ. ४२५ ७७. सम्यक्कायकषायलेखना -तत्त्वार्थसर्वार्थसिद्धि ७-२२ का भाष्य पृ. ३६३ ७८. सत् सम्यक् लेखना कायस्य कषायाणां च कृशीकरणं तनूकरणं। -तत्त्वार्थ वृत्ति ७-२२ भाष्य, पृ. २४६, भारतीय ज्ञानपीठ, काशी ७९. बाह्यस्य कायस्याभ्यन्तराणां कषायाणां तत्कारणहायनयाक्रमेण सम्यकृलेखना संलेखना।२२॥ ८०. तत्त्वार्थ सूत्र ७-२२ ८१. तत्त्वार्थसर्वार्थसिद्धि ७-२२ पृ.३६३ ८२. तत्त्वार्थ राजवार्तिक ७-२२ ८३. तत्त्वार्थ श्रुतसागरीया वृत्ति ७-२२ ८४. यज्जीवति तन्मरणं, यन्मरणं सास्य विश्रान्ति। ८५. उपसर्गे दुर्भिक्षे जरसि रुजायां च निःप्रतीकारे। धर्माय तनुविमोचनामाहुः संलेखनामार्याः॥ -समीचीन धर्मशास्त्र, ६-१ मृ. १६० ८६, मूलाराधना २, ७१-७४ ८७. संस्कृत शब्दार्थ कौस्तुभ, पृष्ठ ११३० ८८. 'Sitting down and abstaining from food thus awaiting the approach of death. ८९. समासक्तो भवेद्यस्तु पातकैर्महदादिभिः। दुश्चिकित्स्यैर्महारोगैः पीडितो व भवेत्तु यः। स्वयं देहविनाशस्य काले प्राप्ते महामतिः। आब्रह्माणं वा स्वर्गादिमहाफलजिगीषया। प्रतिशेज्ज्वलनं दीप्तं कुर्यादनशनं तथा। एतेषामधिकारोऽस्ति नान्येषां सर्वजन्तुषु। नराणामथनारीणां सर्ववर्णेषु सर्वदा।। -रघुवंश के ८-९४ श्लोक पर मल्लिनाथ टीका ९०. प्रायेण मृत्युनिमित्तक अनशनेन उपवेशः स्थितिसंन्यास पूर्वकानशन 0DP600 स्थितिः। -शब्द कल्पद्रुम, पृ. ३६४ 0 ९१. “प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोरपि इति विश्वः"। प्रकृष्टभयनम् इति प्रायः, प्र + अय् + घञ्, मर अर्थमनशनम्। -हलायुधकोश, सूचना प्रकाशन ब्यूरो, उ. प्र. ९२. “प्रायोपवेशनेऽनशनावस्थाने।" -मल्लिनाथ ९३. रघुवंश १-८ ९४. इदानीमकृतार्थनां मर्तव्यं नात्र संशयः। हरिराजस्य संदेशमकृत्वा कः सुखी भवेत्॥१२॥ अस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम्। प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम्॥१३॥ अप्रवृत्ते च सीतायाः पापमेव करिष्यति। तस्मात्क्षममिहाद्यैव गन्तुं प्रायोपवेशनम्॥१५॥ अहं वः प्रतिजानामि न गमिष्याम्यहं पुरीम्। इहैव प्रायमासिष्ये श्रेयो मरणमेव मे॥ -वाल्मीकि रामायण ४, ५५-१२ 500 ९५. (क) प्रायोपवेशः राजर्षेर्विप्रशापात् परीक्षितः। -भागवत, स्कंध १२ (ख) “प्रायोपविष्टं गंगायां परीतं परमर्षिभिः।" -"प्रायेण मृत्युपर्यन्तानशनेनोपविष्टम् इति 180 तट्टीकायां-श्रीधर स्वामी" 3000 (ग) शब्द कल्पद्रुम पृ. ३६४ ९६. श्रीमद्भगवद्गीता ८-१२, ८-१३, ८-५, ८-१० यथा ५-२३ ९७. आचारांग १-८-६७ ९८. सा जघन्या मध्यमा उत्कृष्टा च। -व्यवहारभाष्य २०३ ९९. चत्तारि विचित्ताई विगइ निज्जूहियाई चत्तारि। संवच्छरे य दोन्नि एगंतरियं च आयाम॥९८२ ॥ नाइ विगिद्धो य तवो छम्मास परिमिअंच आयाम। अबरे विय छम्मासे होई विगिळं तवो कम्मं ॥९८३॥ -प्रवचनसारोद्धार १००. दुवालसयं वरिसं निरन्तरं हायमाणं उसिणोदराणं आयंबिलं करेइ त 2007 कोडी सहियं भवइ जाणेय विलस्स कोडी कोडीए मिलइ। -निशीथचूर्णि 9000.00 १०१. द्वादशे वर्षे भोजनं कुर्वन् प्रतिदिनमेकैक कवल हान्यातावदूनोदरता करोति यावदेकं कवलमहारयति। -प्रवचनसारोद्धारवृत्ति Padoas १०२. उत्तराध्ययन ३६, २५१-२५५ १०३. द्वितीये वर्ष चतुष्के। 'विचित्रं तु' इति विचित्रमेव चतुर्थषष्ठामादिरूपं तपश्चरेत्, अथ च पारणके सम्प्रदाय:-"उग्गमविसुद्ध" सब्वं कम्मणिज्ज पारेति। -बृहद्वृत्ति, पत्र ७०६ १०४. विकृष्ट-अष्टमदशमद्वादशादिकं तपः कर्म भवति। -प्रवचनसारोद्धारवृत्ति, पत्र २५४ 720 JUROS DE बनण्लयलयायव्यापण्ण्यनगए 0000000000000000000000%AROOPAR00.0000000000000 1803000000000000000000000000000000000000000000000 Hos-30000 30003oHARORARARAMOD १०%80-600 700

Loading...

Page Navigation
1 ... 17 18 19 20 21