Book Title: Sankshipta Prakrit Shabda Roopmala
Author(s): Chandrodayvijay
Publisher: Zaverchand Ramaji Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संक्षिप्तप्राकृतधातुरूपमालायां.
[४७
प्रेरकस्य भावे कर्मणि च रूपाणि...
हसावीअ-हसाविज्ज-हासीअ-हासिज्ज-(हस्-हास्य) अंगस्य
भावे कर्मणि च वर्तमानकालस्य रूपाणि ।
वहुवचन.
एकवचन. त. पु हसावीअ- हसावीअइ,
हसावीअए. हसावीएइ,
हसावीअन्ति-न्ते, हसावीइरे. हसावीएन्ति-न्ते, हसावीएइरे. हसावीइन्ति-न्ते, हसावीअइरे.
हसाविज्ज- हसाविज्जइ,
हसाविज्जए. हसाविज्जेइ,
हसाविज्जन्ति-न्ते,हसाविज्जिरे. हसाविज्जेन्ति-न्ते,हसाविज्जेइरे. हसाविज्जिन्ति-न्ते,हसाविज्जइरे.
हासीअ
हासीअइ, हासीअए. हासीएइ,
हासीअन्ति-न्ते, हासीइरे. हासीएन्ति,-न्ते, हासीपइरे, हासीइन्ति-न्ते, हासीअइरे.
हासिज्ज- हासिज्जइ,
हासिज्जए. हासिज्जेइ,
हासिज्जन्ति-न्ते, हासिज्जिरे. हासिज्जेन्ति-न्ते, हासिज्जेइरे. हासिज्जिन्ति-न्ते,हासिज्जइरे.
बी. पु.
हसावीइत्था, हसावीअह.
हसावीअ- हसावीअसि,
हसावीअसे. हसावीएसि.
हसावीएइत्था, हसावीपह.
For Private And Personal Use Only

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127