Book Title: Sankshipta Prakrit Shabda Roopmala
Author(s): Chandrodayvijay
Publisher: Zaverchand Ramaji Shah

View full book text
Previous | Next

Page 108
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संक्षिप्तप्राकृतधातुरूपमालायां. [४७ प्रेरकस्य भावे कर्मणि च रूपाणि... हसावीअ-हसाविज्ज-हासीअ-हासिज्ज-(हस्-हास्य) अंगस्य भावे कर्मणि च वर्तमानकालस्य रूपाणि । वहुवचन. एकवचन. त. पु हसावीअ- हसावीअइ, हसावीअए. हसावीएइ, हसावीअन्ति-न्ते, हसावीइरे. हसावीएन्ति-न्ते, हसावीएइरे. हसावीइन्ति-न्ते, हसावीअइरे. हसाविज्ज- हसाविज्जइ, हसाविज्जए. हसाविज्जेइ, हसाविज्जन्ति-न्ते,हसाविज्जिरे. हसाविज्जेन्ति-न्ते,हसाविज्जेइरे. हसाविज्जिन्ति-न्ते,हसाविज्जइरे. हासीअ हासीअइ, हासीअए. हासीएइ, हासीअन्ति-न्ते, हासीइरे. हासीएन्ति,-न्ते, हासीपइरे, हासीइन्ति-न्ते, हासीअइरे. हासिज्ज- हासिज्जइ, हासिज्जए. हासिज्जेइ, हासिज्जन्ति-न्ते, हासिज्जिरे. हासिज्जेन्ति-न्ते, हासिज्जेइरे. हासिज्जिन्ति-न्ते,हासिज्जइरे. बी. पु. हसावीइत्था, हसावीअह. हसावीअ- हसावीअसि, हसावीअसे. हसावीएसि. हसावीएइत्था, हसावीपह. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127