Book Title: Samyaktva Rahasya Prakaranam
Author(s): Siddhasensuri, Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 3
________________ ग्रन्थसंस्तवः । + ग्रन्थाऽभिधानम् + ग्रन्थस्य गाथामानम् भाषा विषयसङ्केतः : सम्यक्त्वरहस्यप्रकरणम् । : ६६ / षट्पष्टयः : पाकृतम्पद्यबद्धम् । : सम्यग्दर्शनस्य स्वरूपं दोषपरिहरणं विवक्षाभेदेन भेदभिन्नत्वम्माहात्म्यञ्च फलदातृत्वम् । : पू. पूर्वाचार्यवर्यश्री सिद्धसेनसूरीश्वराः । : नैतन्निश्चेतुं शक्यते साधनाऽभावात् । : इदम्प्रकरणं हस्तप्रतिभ्यः संशोध्य प्रथममेव प्रगटीक्रीयते । + ग्रन्थकर्तारः - कालनिर्णयः - ध्यानाकर्षकं पदम् + टीकाऽऽह्वयम् : 'बोधिपताका' + टीकारचयिता : मुनिर्हितवर्धनविजयः + भाषा : संस्कृतम् । गद्यबद्धम् • टीकायाः श्लोकमानम् : प्रत्यक्षरगणनया किञ्चिदधिकानि विंशत्यधिकाऽष्टशतानि | ८२० श्लोकाना - मनुष्टुपः । + टीकारचनाकालः : विक्रमाऽर्कस्य २०६६ तमेऽब्दे, वीरजिनस्य २५३६ तमेऽब्दे, इसुखिष्टस्य २०१० तमेऽब्दे । + ऐतिह्यमवलोकनम् ग्रन्थस्याऽस्यैकाऽपि वृत्तिर्नोपलभ्यतेऽतो निर्णीयते यदुताऽस्मिन् प्रकरणे प्रथमैव वृत्तिः ‘बोधिपताका' । - वैशिष्ट्यम् प्रस्तुतायां वृत्त्यां श्वेताम्बर - दिगम्बर - परम्पराया अनेकेषां शास्त्राणां शताधिकद्वात्रिंशत्प्रमीतानि/१३२ साक्षिस्थानानि सन्निहितानि सन्ति ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 194