Book Title: Samvedanni Sargam
Author(s): Kalyanvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 309
________________ १२१ २०९ १५१ १३३ २३४ २१३ १९६ १३२ ११९ २०७ ७२ १४२ इणमेव खणं... ...(सूत्रकृतांग १।२।३।१९) इत्यं यथाणलमनुद्यममुद्यमं व, (अध्यात्मोपनिषत् २/५९) ईक्षणमात्रं तु.... ... (योगशास्त्र १/३० वृत्ति) उपदेशं प्राप्य... ...(योगशास्त्र १२/१७) उपरतविकल्पवृत्ति-... ...(अध्यात्मसार - २०६८) उपाधिकर्मजो... ...(अध्यात्मसार १८।१८) उपाय: समतैयेका,... ...(अध्यात्मसार ९।२७) उपाधिभेदजं भेदं,... ...(अध्यात्मसार १८।१७) उष्णस्याग्नेर्यथा... ...(अध्यात्मसार १८॥३६) उपास्ते ज्ञानवान्... ...(अध्यात्मसार - १५/६२) उचितमाचरणं... ...(अध्यात्मसार-११।१) उदयति यदि भानुः... ... उत्साहान्निश्चयाद् धैर्यात्... ... उत्सर्गोऽप्यगुणायाऽपवायोऽपि.... ... (आचारांगवृत्ति १।७।४।२१२) एस खलु गंथे,... ... (आचारांग १।१।१४) एकक्षेत्रस्थितोऽप्येति,... ...(अध्यात्मसार - १८१९) एयं परमं नाणं... ...(धर्मपरीक्षा-१००) एतज्जनितसंस्कारस्य... ...(धर्मपरीक्षा-९९-वृत्ति) एगे जिए पंच... ...(उत्तराध्ययन २३/३६) एकं ब्रह्मास्त्रमादाय,... ...(ज्ञानसार १७४४) एकान्तेन हि... ...(अध्यात्मसार ६।२२) एगंतो मिच्छत्तं,... ...(तीत्थोगालीपयन्ना-१२१३) ‘एगो हं, नत्थ मे कोई' । (समाधिमरण-प्रकीर्णक) एकान्तयुक्तीनां तत्त्वतो... ... (न्यायखण्डखाद्य - पृष्ठ. ४२९) एस खलु णरए... (आचारांग १।१।५८) ऋजुसूत्रनयस्तत्र,... ...(अध्यात्मसार-१८९७) कह कह करेमि,... ... (उपदेशमाला गा. ४७५) कवलिनामिव... ... (षोडशक १३।९ वृत्ति) कर्मतापकरं ज्ञानं,... ...(अध्यात्मसार-१८।१६१) कर्मजनितो,... ...(अध्यात्मसार - १८/१२) कर्माण्यपि दुःखकृते... ...(योगशास्त्र १२/५०) कर्म जीवं च... ...(ज्ञानसार १५।१) कल्पनामोहितो जन्तुः,... ...(अध्यात्मसार १८।१२२) कर्मोपाधिकृतान् भावान्,... ...(अध्यात्मोपनिषत् २।२९) १०५ १२० २१७ २२३ १२२ १२६ १० ર १८७ १८९ १९७ ११२,१९७ ૨૮૨ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324