Book Title: Samta Sagar Kavyam
Author(s): Kalyanbodhivijay
Publisher: Pindwada Jain Sangh

View full book text
Previous | Next

Page 128
________________ समतासागरे नवमस्तरडगा २३६ ।। नवमस्तरङ्गः ।। ॥ नवम तरंग ॥ ।। अथ प्रशस्तिः ।। || प्रशस्ति ॥ (वसन्ततिलका) श्रीदानसूरिवरशिष्यमतल्लिका स श्रीप्रेमसूरिभगवान् शममग्नयोगी । सिद्धान्तवारिवरवारिनिधिः पुनातु चारित्रचन्दनसुगन्धिशरीरशाली ।।१।। પ્રભુ વીરના ૭૫મી પાટને દીપાવનાર हानसूरिना श्रेष्ठ शिष्य.. सिद्धान्तमeler.. ચારિત્ર્યચંદનથી મહેંક મહેંક થતા દેહના ધારક... વિજય પ્રેમસૂરીશ્વરજી મહારાજા અમને પાવન रो.॥१॥ कर्माख्यशास्त्रनिपुणो ह्यनुहीरसूरिः विश्वाद्भुतप्रवरसंयतगच्छकर्ता । स्वाध्यायसंयमतपोऽप्रतिमैकमूर्तिः श्रीप्रेमसूरिरवताद् भवरागनागात् ।।२।। વિજયહીરસૂરિ પછી સૌથી વિશાળ ગચ્છના તેઓ સર્જક હતાં.. કર્મશાસ્ત્રનિપુણમતિ સ્વાધ્યાય.. સંચમ.. તપની અપ્રતિમ પ્રતિમા હતા. એવા શ્રી પ્રેમસૂરિ અમારું ભવપ્રેમથી સદાય रक्षा उरले.. ||२|| तत्पट्टके भुवनभान्वभिधश्च सूरिः श्रीवर्धमानसुतपोनिधिकीर्तिधाम । न्याये विशारद इतीह जगत्प्रसिद्धो जातोऽतिवाक्पतिमतिर्मतिमच्छरण्यः ।।३।। तेमनी पाटे माव्या.. वर्धमानतपोनिधि.. ન્યાયવિશારદ.. બૃહસ્પતિને ટપી જનાર બુદ્ધિના स्वामी... जुद्धिभंतीय मनुं शरा खीg... a भुपनामानुसूरीश्वर महRIN !||3||

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146