Book Title: Sambhavnath Vandanavali
Author(s): Dharnendrasagar
Publisher: Vitthalbhai Jivabhai Patel Ahmedabad
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
छन्दावली
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मालिनी
" ननमययययुतेयं मालिनी भोगिलोकैः" इति लक्षणम् ।
यंत्र पादे ननमययगणा भवन्ति अष्टसप्तभिर्विरामश्च सा मालिनीत्यर्थः । लोकेऽस्मिन् पञ्चदशाक्षर परिमितः पादो बोध्यः ।
अनुष्टुप
" श्लोके षष्ट' गुरू ज्ञेय ं सर्वत्र लघु पञ्चमम्" इति लक्षणम् । द्वचतुः पादयोहस्वसप्तम दीर्घमन्ययो ।
वसंततिलका
"उक्ता वसन्ततिलका तभजा जगौ गः" इति लक्षणम् । । यत्र पदे त-भ- जगणास्ततो द्वौ गुरू च चेत् सा वसंततिलकेत्यर्थः । लोकेऽस्मिन् चतुर्दशाक्षरपरिमितः पादो विज्ञेयः ।
पुष्पिताग्रा
औपच्छन्दसिकेत्य परनाम्नी इति लक्षणम् ।
'अयुजि नगरेफतो यकारो युजि तु नजौ जरगाश्च पुष्पिताग्रा' ।
उपेन्द्रवज्रा
"उपेन्द्रवज्रा जतजास्ततौ गौ” इति लक्षणम् यत्र जतजगणास्ततो द्वौ गुरू च स्यातां सोपेन्द्रवज्रोच्यते । श्लोकेऽस्मिन् एकादशाक्षर परिमितः पादो बोध्यः ।
इन्द्रवज्रा
"स्यादिन्द्रवज्रा यदि तौ जगौ नः" इति लक्षणम् यत्र तगणद्वयं जगणो गुरुद्वय च स्यात् तत्र इन्द्रवञ्चानाम इत्यर्थः । लोकेऽस्मिन् अकादशाक्षरपरिमितः पादो बोध्यः
1
For Private And Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 482