________________
Shri Mahavir Jain Aradhana Kendra
छन्दावली
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मालिनी
" ननमययययुतेयं मालिनी भोगिलोकैः" इति लक्षणम् ।
यंत्र पादे ननमययगणा भवन्ति अष्टसप्तभिर्विरामश्च सा मालिनीत्यर्थः । लोकेऽस्मिन् पञ्चदशाक्षर परिमितः पादो बोध्यः ।
अनुष्टुप
" श्लोके षष्ट' गुरू ज्ञेय ं सर्वत्र लघु पञ्चमम्" इति लक्षणम् । द्वचतुः पादयोहस्वसप्तम दीर्घमन्ययो ।
वसंततिलका
"उक्ता वसन्ततिलका तभजा जगौ गः" इति लक्षणम् । । यत्र पदे त-भ- जगणास्ततो द्वौ गुरू च चेत् सा वसंततिलकेत्यर्थः । लोकेऽस्मिन् चतुर्दशाक्षरपरिमितः पादो विज्ञेयः ।
पुष्पिताग्रा
औपच्छन्दसिकेत्य परनाम्नी इति लक्षणम् ।
'अयुजि नगरेफतो यकारो युजि तु नजौ जरगाश्च पुष्पिताग्रा' ।
उपेन्द्रवज्रा
"उपेन्द्रवज्रा जतजास्ततौ गौ” इति लक्षणम् यत्र जतजगणास्ततो द्वौ गुरू च स्यातां सोपेन्द्रवज्रोच्यते । श्लोकेऽस्मिन् एकादशाक्षर परिमितः पादो बोध्यः ।
इन्द्रवज्रा
"स्यादिन्द्रवज्रा यदि तौ जगौ नः" इति लक्षणम् यत्र तगणद्वयं जगणो गुरुद्वय च स्यात् तत्र इन्द्रवञ्चानाम इत्यर्थः । लोकेऽस्मिन् अकादशाक्षरपरिमितः पादो बोध्यः
1
For Private And Personal Use Only