Book Title: Sakalkushalvalli Chaityavandan Tika Author(s): Lalityashashreeji Publisher: ZZ_Anusandhan View full book textPage 2
________________ फेब्रुआरी 2011 149 पुष्करावर्तनामा मेघ इव मेघः पुष्करावर्तमेघः / सघला कुशल-मांगलिक, तेह रूपिणी वेलडी वधारिवानइं काजिइं पुष्करावर्तमेघसमान छइ / पुनः किंविशिष्टः श्रीपार्श्वनाथ ? दुरिततिमिरभानुः दुरितानि-पापानि, तानि एव तिमिराणि-अन्धकाराणि, तेषां निराकरणे भानुरिव भानुः दुरिततिमिरभानुः / दुरित कहियइ पाप, तथा विघ्न, तेह टालिवानइं काजिइं भानु कहतां सूर्य ते समान छइ / पुनः किंविशिष्टः श्रीपार्श्वनाथः ? कल्पवृक्षोपमान:-कल्पवृक्ष(क्षेण) उपमीयते असौ कल्पवृक्षोपमानः / वांछित पूरिवानइं काजिइं कल्पवृक्ष समान छइ / पुनः किंविशिष्टः श्रीपार्श्वनाथ ? भवजलनिधिपोतः-भव एव जलनिधिः, तस्य तारणे पोत इव पोतः भवजलनिधिपोतः / संसारसमुद्र तरिवा भणी प्रवहण समान छइ / पुनः किंविशिष्टः श्रीपार्श्वनाथः ? सर्वसंपत्तिहेतुः / सर्वाश्च ताः संपत्तयश्च सर्वसंपत्तयः, तासां हेतु:-कारणम् / सघली संपदाना हेतु-कारण छइ / इति काव्यार्थः ऋषिश्रीवछराजगणिकृतः / लिखित श्रीविक्रमपुरे सं. 1815 वर्षे / __C/o. अरिहंत आराधना उपाश्रय गोपीपुरा, मोतीपोळ, सूरत-१Page Navigation
1 2