Book Title: Sajjan Tap Praveshika
Author(s): Saumyagunashreeji
Publisher: Prachya Vidyapith

View full book text
Previous | Next

Page 371
________________ परिशिष्ट-IV...309 साहुवयणेणं, सव्वसमाहिवत्तियागारेणं एकासणं, एगलट्ठाणं पच्चक्खाइ तिविहंपि आहारं-असणं, खाइमं, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं सागारिआगारेणं, गुरुअब्भुट्ठाणेणं, पारिठ्ठावणियागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं वोसिरइ (वोसिरामि)। ___7. आयंबिल पच्चक्खाण- पोरसी-साड्डपोरसी मुट्ठिसहियं पच्चक्खाइ उग्गए सूरे चउव्विहंपि आहारं-असणं, पाणं, खाइम, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं, पच्छन्नकालेणं, दिसामोहेणं, साहुवयणेणं, सव्वसमाहिवत्तियागारेणं, आयंबिलं, पच्चक्खाइ अन्नत्थणाभोगेणं, सहसागारेणं, लेवालेवेणं, गिहत्थसंसिटेणं, उक्खित्तविवेगेणं, पारिट्ठावणियागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं, एकासणं पच्चक्खाइ, तिविहंपि आहारं-असणं, खाइमं, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं, सागारिआगारेणं आउंटणपसारेणं, गुरुअब्भुट्ठाणेणं, पारिट्ठावणियागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं वोसिरइ (वोसिरामि)। 8. निव्विगइय पच्चक्खाण- पोरसी-साड्डपोरसी मुट्ठिसहियं पच्चक्खाइ उग्गए सूरे चउव्विहंपि आहारं-असणं, पाणं, खाइम, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं, पच्छन्नकालेणं, दिसामोहेणं, साहुवयणेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं, निव्विगइयं पच्चक्खाइ, अन्नत्थणाभोगेणं, सहसागारेणं, लेवालेवेणं, गिहत्थसंसिटेणं, उक्खित्तविवेगेणं, पडुच्चमक्खिएणं, पारिट्ठावणियागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं, एकासणं पच्चक्खाइ तिविहंपि आहारं-असणं, खाइमं, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं, सागारिआगारेणं, आउंटणपसारेणं गुरुअब्भुट्ठाणेणं, पारिठ्ठावणियागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं वोसिरइ (वोसिरामि)। 9. चौविहार उपवास पच्चक्खाण- सूरे उग्गए अब्भत्तटुं पच्चक्खाइ, चउव्विहंपि आहारं-असणं, पाणं, खाइमं, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं वोसिरइ (वोसिरामि)। 10. तिविहार उपवास पच्चक्खाण- सूरे उग्गए अब्भत्तटुं पच्चक्खाइ तिविहंपि आहारं-असणं, खाइम, साइमं, अन्नत्थणभोगेणं, सहसागारेणं, पाणहार पोरसी, पुरिम४-अवटुं वा पच्चक्खाइ अन्नत्थणाभोगेणं, सहसागारेणं, पच्छन्नकालेणं, दिसामोहेणं, साहुवयणेणं, सव्वसमाहिवत्तियागारेणं वोसिरइ (वोसिरामि)। 11. विगइ पच्चक्खाण- विगइओ पच्चक्खाइ, अन्नत्थणाभोगेणं, सहसागारेणं, लेवालेवेणं, गिहत्थसंसिट्टेणं, उक्खित्तविवेगेणं, पडुच्चमक्खिएणं,

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376