Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 9
________________ विषयानुक्रमः। . . - - - . - . - - ...१९३ - . u ...१९६ - - ...१८० विषयः पृष्ठं. विषयः उपमानप्रमाणप्रश्नः ... ...१७० नेयार्थलक्षणम् ... ... ...१८९ भाट्टमतेऽर्थापत्त्यादि ... समासैकनिष्टदोषाः ...१९० प्रत्यक्षपक्षनिर्वचनम् ... ...१७२ क्लिष्टलक्षणम् ... ...१९० उपमानपक्षनिर्वचनम् ... | अविमृष्टविधेयांशम् ...१९० अनुमानार्थापत्ती ... ...१७३ विरुद्धमतिकृतम्... ... ...१९१ व्याप्तिलक्षणद्वयम् ... ...१७४ प्रतापरुद्रीयमतम् । ...१९२ मुक्तावल्युक्त दिशा हेत्वाभासः... १७५ अपुष्टार्थसंज्ञकदोषः ...१९२ अनुमानस्फुटीकरणम् ... ...१७७ अप्रयोजकदोषः... ... सत्प्रतिपक्षत्वहेतोः ... ...१७७ परुषोदाहरणम् ... अन्वयव्यतिरेकाभ्यां सत्प्रतिपक्षता अन्यसंगताख्यदोषः ... ...१९४ अस्य तार्किकसंमतमभिधेयत्वम् १७८ वाक्यदोषकथनम् ...१९५ तार्किकखण्डनम् ... ...१७९ तत्र परदोषातिदेशः ... ...१९५ अर्थापत्त्या व्यङ्गयत्वम् ... ... अप्रयुक्ताख्यदोषः रसादिभेदेन त्रैविध्यम् ... ...१ निहतार्थवाक्यदोषः ... ...१९६ चित्राचित्राख्यं संज्ञाद्वयम्... ... अनुचितार्थवाक्यदोषः ... ...१९७ लक्षणायाः दोषकारणम् ... अवाचकाख्यवाक्यदोषः... ...१९७ . ६विषरत्नम् । व्रीडाश्लीलवाक्यदोषः ... ...१९८ दोषवर्णनम् ... जुगुप्साख्यदोषः... ... ...१९८ ... ...१८१ शब्दार्थान्यतरदोषः ... ...१८२ अमङ्गलाख्यदोषः ...१९८ शब्दार्थदोषस्य त्रैविध्यम् संदिग्धवाक्यदोषः ... ...१९८ श्रुतिकटुवर्णदोषाः टीकायाम् अप्रतीतदोषः ... ... ...१९९ पददोषस्य सप्तदशविधत्वम् ग्राम्यदोषः ... ... ...१९९ च्युतसंस्कृत्याख्यदोषः ... नेयार्थदोषः ... ... ...२०० स्वसंकेतार्थमात्रलक्षणः ... अप्रयुक्तदोषः ... ... असमर्थदोषः ... ... पदगतच्युतसंस्कृत्यादि ... ...२०१ निहतार्थदोषः ... समासगतक्लिष्टम् ... ...२०१ अनुचितार्थदोषः व्यस्तपदघटितवाक्यक्लिष्टम् ...२०१ निरर्थकदोषः ... ... ...१८७ अविमृष्टविधेयांशवाक्यदोषः ...२ अवाचकम् ... ...१८७ अनुपलब्धिविधेयांशः ... ...२०३ अश्लीलनैविध्यम् ...१८८ यच्छब्दादःशब्ददोषः ... ...२०४ संदिग्धलक्षणम्... ... ...१८८ शाब्दादिभेदेन द्वैविध्यम्... अप्रतीतलक्षणम् ... ...१८८ | यत्तदोस्त्रैविध्यम्... ... ...२०६ ग्राम्यलक्षणम् ... ... ...१८९ | यत्तदोनित्यसंबन्धनिवहणम् ...२०७ - ० ...१८२ - ० - ० . - ० - . - . - . -

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 576