Book Title: Sadhyasiddhi Yane Jivan Prakash
Author(s): Bhuvanchandravijay
Publisher: Sarva Kalyankar Sangh
View full book text
________________
॥ श्री उपमित्यंतर्गत - निर्मल केवलिदेशना ॥
भो भव्याः शरण धर्मो, नास्त्यन्यत्सततभ्रमे ॥ लसदुद्दामदुःखौघस-ङकुले भवचक्रके
मरणाय भवेज्जन्म, कायो रोग निबन्धनम् । तारुण्य ज़रसो हेतु वियोगाय समागमः ॥२॥ निमित्त विपदांलोके, देहिनां सर्वसम्पदः । तन्नास्ति यन्न दुःखाय, वस्तु सांसारिकं जनाः ||३|| अमूर्ता: सर्व भावज्ञास्त्रं लोक्योपरिवर्तिनः । त्र क्षीणसङ्गा महात्मानः, केवल सुखमासते ||४|| सर्व द्वन्द्व – विनिर्मुक्ताः, सर्वसिद्ध सत्कार्याः, सुख तेषां किमुच्यते ॥ ५ ॥ जन्माभावे जरामृत्योरभावो हेत्वभावतः । तदभावे च निःशेष दुखाभावः सदैव हि
सर्ववाधाविवर्जिताः ।
11911
परमानन्द-भावश्च तदभावे हि शाश्वतः । व्याबाधाभावस ंसिद्ध ं, सिद्धानां सुखमिष्यते
निःस्पृहा भवचारके ।
11211
॥७॥
त्यक्तवाह्येतरग्रन्थाः, संतुष्टा ध्यानयोगेन प्रशमामृतपायिनः निःसङ्गाः निरहङ्कारा, निर्मलीभूतचेतसः । सुखिनः केवल लोके, देहिनोऽपि सुसाधवः
सुखमेव च वाञ्छन्ति, सर्वे जगति जन्तवः । तच्चनास्त्येव सौंसारे, विहायैकां सुसाधुताम् ||१०||
,
||८||
11811
तदिद भो महासत्वा ! विनिश्चित्य विधियताम् विमुच्यासार-संसार भवद्भिः सा सुसाधुता ॥ ११ ॥

Page Navigation
1 ... 306 307 308 309 310