Book Title: Sachitra Saraswati Prasad
Author(s): Kulchandravijay
Publisher: Suparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
View full book text ________________
हं पुष्पं समर्पयामि स्वाहा। यं धूपं आघ्रापयामि स्वाहा । रं दीपं दर्शयामि स्वाहा ।
तं अक्षतं समर्पयामि स्वाहा ।
वं नैवेद्यं समर्पयामि स्वाहा ।
फु: फलं समर्पयामि स्वाहा ।
११ आराघर भन (वासक्षेप यूर्य पूभ )
ॐ आँ क्रीं ह्रीं श्रीं अर्हन् श्री अनन्त लब्धि निधाना: श्री इन्द्रभूति अभिभूति वायुभूति व्यक्त सुधर्मा
मण्डित मौर्य्यपुत्र अकम्पित अचलभ्राता - मेतार्यप्रभास इत्यादि गणधरेभ्य: गंधादीन समर्पयामि स्वाहा । • (૧) પંચામૃતના કળશો હાથમાં લઈ નીચે લખેલ શ્રી 'सरस्वती स्तोत्र' ना १-१ सो जोली- जार गुशोना मंत्री जोली પક્ષાલ કરવો. તે વખતે ૧૨ ફળ ૧૨ નૈવેદ્ય લઈ ઉભા રહેલ વ્યક્તિએ ફળ-નૈવેદ્ય માંડલામાં પધરાવવા. કુમારિકાએ બે દિવા માંડલામાં પધરાવવા.
-
મહામંત્રગર્ભિત શ્રી સરસ્વતી સ્તોત્ર
ॐ ऐं ह्रीं श्रीं मन्त्ररुपे विबुधजननुते देवदेवेन्द्रवंद्ये, चञ्चच्चन्द्रावदाते क्षपित कलिमल हारनिहारगौरे। भीमे भीमाट्टहास्ये भवभयहरणे भैरवी भीमधीरे, ह्रीं ह्रीं ह्रोंकार नादे मम मनसि सदा शारदे ! देवि ! तिष्ठ ॥ १॥
ॐ ह्रीं धिषणायै (१) धीयै (२) मत्यै (३) मेधायै (४) वाचे (५) विभवायै (६) सरस्वत्यै (७) गिरे (८) वाण्यै (९) भारत्यै (१०) भाषायै (११) ब्रह्मण्यै (१२) ।। श्री सरस्वत्यै जलं चन्दनं पुष्पं धूपं दीपं अक्षतं नैवेद्यं फलानि यजामहे स्वाहा ।।
हा पक्षे बीजगर्भे सुरवररमणी-चर्चितानेकरूपे, कोपं वं डां विधेयं धरितधरिवरे योगनियोगमार्गे । हं सं सः स्वर्गराजप्रतिदिननमिते प्रस्तुतालापपाठे, दैत्येन्द्र ध्यांयमाने मम मनसि सदा शारदे! देवि ! तिष्ठ || २ ||
ॐ ह्रीं मागधप्रियायै (१३) सवेश्वर्ये (१४) महागौर्य (१५) शाङ्कर्यै (१६) भक्तवत्सलायै (१७) रौद्रयै (१८) चाण्डालिन्यै (१९) चण्ड (२०) भैरव्ये (२१) वैष्णव्ये (२२) जयायै (२३) गायत्र्यै (२४) श्री सरस्वत्यै जलं चन्दनं पुष्पं धूपं दीपं अक्षतं नैवेद्यं फलानि यजामहे स्वाहा ।।
दैत्यै दैत्यारिनाथै र्नमितपदयुगे भक्तिपूर्वं त्रिसन्ध्यम्, यक्ष सिद्धेशनरहमहमिकया देहकान्त्याऽतिकान्तैः ।
आ ई ॐ विस्फुटाभाक्षर वरमुदना सुस्वरेणासुरेणाऽ, त्यन्तं प्रोद्गीयमाने मम मनसि सदा शारदे! देवि ! तिष्ठ ||३||
Jain Education International
-
ॐ ह्रीं चतुर्बाहवे (२५) कौमार्यै (२६) परमेश्वर्ये (२७) देवमात्रे (२८) अक्षयायै (२९) नित्यायै (३०) त्रिपुरभैरव्यै (३१) त्रैलोक्यस्वामिन्यै (३२) देव्यै (३३) माङ्कायै (३४) कारुण्यसूत्रिण्यै (३५) शूलिन्यै (३६) श्री सरस्वत्यै जलं... स्वाहा ।
क्ष क्ष क्षू क्षः स्वरुपे न विषमविषं स्थावरं जंगमं वा संसारे संसुतानां तव चरणयुगे सर्वकालं नराणाम् अव्यक्ते व्यक्तरुपे प्रणतनरवरे ब्राह्मरुपे स्वरुपे ऐ ऐ योगिगम्ये मम मनसि सदा शारदे ! ||४|
ॐ ह्रीं पद्मिन्ये (३७) लक्ष्म्यै (३८) पङ्गजवासिन्ये ( ३९ ) चामुण्डायै (४०) खेचर्यै ( ४१ ) शान्तायै (४२) हुङ्कारायै (४३) चन्द्रशेख (४४) वाराहये (४५) विजयायै (४६) अन्तर्धायै (४०) क (४८) श्री सरस्वत्यै जलं... स्वाहा.. सम्पूर्णाऽत्यन्तशोभैः शशधरधवलै रासलावण्यभूतैः, रम्यैः स्वच्श कान्ते निजकरनिकरै चन्द्रिकाकारभारीः । अस्माकीनं भवाब्जं दिनमनुसततं कल्मषं क्षालयन्ती, श्रीं श्रीं श्र मन्त्ररुपे मम मनसि सदा शारदे ! देवि ! तिष्ठ ।। ५ ॥
ॐ ह्रीं (४९) सुरेधर्ये (५०) चन्द्राननाये (५१) जगद्धात्र्यै (५२) वीणाम्बुजकरद्रयायै (५३) सुभगायै (५४) सर्वगायै (५५) स्वाहायै (५६) जम्भीन्य (५७) स्तंभि (५८) ईश्वरायै (५९) काल्यै (६०) श्री सरस्वत्यै जलं... स्वाहा ।
भाषे पद्मासनस्थे जिनमुखनिरते पद्महस्ते प्रशस्ते, प्रां प्रीं प्रः पवित्रे हरहरदुरितं दुष्टजं दुष्टचेष्टं । वाचां लाभाय भक्त्या विदिव युवतिभिः प्रत्यहं पूज्यपादे, चंडे चंडीकराले मम मनसि सदा शारदे देवि ! तिष्ठ ।। ६ ।।
ॐ ह्रीं कापालिन्यै (६१) कौल्यै (६२) विज्ञायै (६३) राज्ये (६४) त्रिलोचनाये (६५) पुस्तकल्यग्रहस्ताये (६६) योगिन्यै (६७) अमितविक्रमायै (६८) सर्वसिद्धिकर्यै (६९) सन्ध्यायै (७०) खड़गिन्यै (७१) कामरूपिण्यै (७२) श्री सरस्वत्यै जलं... स्वाहा।
नम्रीभूतक्षितीशप्रवरमणिमुकुटोद्धृष्टपादारविन्दे, पद्मास्थे पद्मनेत्रे गजगतिगमने हंसयाने विमाने । कीर्तिश्रीबुद्धि-चक्रे जयविजयजये गौरी गंधारीयुक्ते, ध्येया ध्येयस्वरुपे मम मनसि सदा शारदे ! देवि ! तिष्ठ ॥ ७ ॥
ॐ ह्रीं सर्व सत्वहितायै (७३) प्रज्ञायै (७४) शिवायै (७५) शुक्लायै (७६) मनोरमायै (७७) मांगल्यरुचिकारायै (७८) धन्यायै (७९) काननवासिन्यै (८०) अज्ञाननाशिन्यै (८१) जैन्ये (८२) अज्ञाननिशिभास्कर्ये (८३) अज्ञानजनमात्रे (८४) श्री सरस्वत्यै जलं ... स्वाहा ।
२१८
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 290 291 292 293 294 295 296 297 298 299 300