Book Title: Pravachana Ratnakar 02
Author(s): Kanjiswami
Publisher: Kundkund Kahan Digambar Jain Trust

View full book text
Previous | Next

Page 156
________________ Version 001.a: remember to check http://www.AtmaDharma.com for updates १४४ ] [ अवयन रत्न। २. (भाग-२ (शार्दूलविक्रीडित) एकत्वं व्यवहारतो न तु पुनः कायात्मनोनिश्चयानुः स्तोत्र व्यवहारतोऽस्ति वपुषः स्तुत्या न तत्तत्त्वतः। स्तोत्रं निश्चयतश्चितो भवति चित्स्तुत्यैव सैवं भवेन्नातस्तीर्थकरस्तवोत्तरबलादेकत्वमात्माङ्गयोः।। २७।। ( मालिनी) इति परिचिततत्त्वैरात्मकायैकतायां नयविभजनयुक्त्यात्यन्तमुच्छादितायाम्। अवतरति न बोधो बोधमेवाद्य कस्य स्वरसरभसकृष्टः प्रस्फुटन्नेक एव।। २८ ।। ભાવાર્થ- સાધુ પહેલાં પોતાના બળથી ઉપશમ ભાવ વડે મોહને જીતી, પછી જ્યારે પોતાના મા સામર્થ્યથી મોહનો સત્તામાંથી નાશ કરી જ્ઞાનસ્વરૂપ પરમાત્માને પ્રાપ્ત થાય ત્યારે તે ક્ષીણમોહ જિન કહેવાય છે. હવે અહીં આ નિશ્ચય-વ્યવહારરૂપ સ્તુતિના અર્થનું કાશરૂપ કાવ્ય કહે છે: श्लोार्थ:- [कायात्मनोः व्यवहारतः एकत्वं] शरीरने मने मामाने ८य१६२ नयथा मेऽ५j छ [ तु पुनः ] ५९॥ [ निश्चयात् न ] निश्चयनयथा मे५ नथी; [वपुषः स्तुत्या नुः स्तोत्रं व्यवहारतः अस्ति ] भाटे शरी२०॥ स्तवनथी. मामापुरुषर्नु स्तवन व्यवहा२नयथा थयुं ठेवाय छ, भने [ तत्त्वतः तत् न] निश्चयनयथा नडि; [ निश्चयत: ] निश्चयथी तो [ चित्स्तुत्या एव] यैतन्यन॥ स्तवनथी ४ [ चितः स्तोत्रं भवति] यैतन्यनुं स्तवन थाय छे. [ सा एवं भवेत् ] ते चैतन्यनुं स्तवन सही हिन्द्रिय, तिमोह, मोह-मेम (५२) युं तम. छ. [अतः तीर्थकरस्तवोत्तरबलात् ] मानी तीर्थ २॥ स्तवननो ४ प्रश्न यो हतो तेनो माम नयविभागथी उत्तरधो; ते उत्तर न॥ पणथी सेम सिद्ध थयु [ आत्म-अङ्गयोः एकत्वं न] सामाने भने शरीरने मेऽ५ निश्चयथा नथी. २७. હવે વળી, આ અર્થને જાણવાથી ભેદજ્ઞાનની સિદ્ધિ થાય છે એવા અર્થવાળું કાવ્ય हे छ: __श्योsर्थ:- [ परिचित-तत्त्वैः ] ४म वस्तुन॥ यथार्थ स्५३५ने परिय५३५ ऽर्यु छ मेवा मुनिमोझे [ आत्म-काय-एकतायां यारे मामा भने शरी२॥ ५९॥ने [इति नय-विभजन-युक्त्या ] भाम. नयन। विमानी युति 43 [अत्यन्तम् उच्छादितायाम् ] ४ऽभूगथी. उ.31 न।ज्युं छे-अत्यंत निषेध्यु छे, त्यारे [कस्य ] ध्या पुरुषने [ बोध: ] शान Please inform us of any errors on rajesh@ AtmaDharma.com

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246