Book Title: Prashamrati Verses 40 to 57 Author(s): Publisher: View full book textPage 6
________________ Vol. II/No. 3. Eternal Wisdom कारणवशेन यद्यत् प्रयोजनं जायते यथा यत्र / तेन तथा तं विषयं शुभमशुभंवा प्रकल्पयति // 50 // Karana-washena yadyat Prayojanam Jayate Yatha Yatra, Ten Tatha Tam Wishaya. Shubham-ashubham Wa Prakalpayati. 50. Anyesham Yo Wishayaha . Swabhiprayena Bhawati Pushtikaraha, अन्येषां यो विषयः स्वाभिप्रायेण भवति पुष्टिकरः।। स्वमतिविकल्पाभिरतास्तमेव भूयो द्विषन्त्यन्ये Swamati-wikalpa-bhiratastamewa Bhuyo Dwishant yanye. Tanewarthandwishata तानेवार्थान्विषतस्तानेवार्थान्प्रलीयमानस्य / निश्चयतोऽस्यानिष्टं न विद्यते किंचिदिष्टं वा // 52 // -stanewarthan-praliyamanasya, Nischayatosyanishtam Na Widyate Kinchidishtam Wa. 52. रागद्वेषोपहतस्य केवलं कर्मबन्ध एवास्य / नान्यः स्वल्पोपि गुणोऽस्ति यः परत्रेह च श्रेयान् // 53 // Riga-dweshopahatasya Kewalam Karma-bandh Ewasya, Nanyaha Swalpopi Gunosti Yaha Paratreha Cha Shreyan. 53. यस्मिन्निंद्रियविषये शुभमशुभं वा निवेशयति भावम् / रक्तो वा द्विष्टो वा स बन्धहेतुर्भवति तस्य // 54 // Yasminnindriva-wishave Shubham-ashubham Wa Niweshayati Bhawam, Rakto Wa Dwisho Wa Sa Bandhahetur-bhawati Tasya. ___54.Page Navigation
1 ... 4 5 6 7 8 9 10