Book Title: Prakrit Pingal Sutrani Author(s): Lakshminath Bhatta, Sivdatta Pt Publisher: Tukaram Javaji View full book textPage 9
________________ विषयः पृष्ठे | विषयः तस्या गणनियमः ... ... ... ६५ मधुभारच्छन्दः तस्योदाहरणम् ... ... ... ६६ तदुदाहरणम् ... ... तस्य छन्दसः सप्त भेदास्तल्लक्षणानि च ६७ | आभीरच्छन्दः पद्मावतीछन्दः ... ६९ तदुदाहरणम् तदुदाहरणम् ... | दण्डकलाछन्दः कुण्डलिकाछन्दः ... | तदुदाहरणम् तदुदाहरणम् ... दीपकछन्दः उद्दवणिकास्पष्टीकरणम् तस्योदाहरणम् ... ... गगनाङ्गनं छन्दः ... ... ... | सिंहावलोकच्छन्दः तदुवणिकायाः स्पष्टीकरणम् पुनरुदृवणिकास्पष्टीकरणम् ... गगनाङ्गनोदाहरणम् ... तदुदाहरणम् ... ... द्विपदीछन्दः ... ... प्लवंगमच्छन्दः ... ... तदुदृवणिकास्पष्टीकरणम् ... विशदीकृत्य पुनर्लक्षणम् ... तदुदाहरणम् तदुदाहरणम् झुल्लाणाछन्दः ... लीलावतीछन्दः ... तदुदाहरणम् तदुदाहरणम् खजाछन्दः... हरिगीताछन्दः ... तदुदाहरणम् तदुदाहरणम् शिखाछन्दः ... ... ... त्रिभङ्गीछन्दः तल्लक्षणान्तरम् तस्योदाहरणम् तदुदाहरणम् दुर्मिलाछन्दः ... मालाछन्दः तदुदाहरणम् तल्लक्षणान्तरम् हीरच्छन्दः तदुदाहरणम् तदुदाहरणम् चुलिआलाछन्दः जनहरणछन्दः तल्लक्षणान्तरम् तदुदाहरणम् तदुदाहरणम् मदनगृहच्छन्दः सोरहाछन्दः | तल्लक्षणान्तरम् तदुदाहरणम् पुनर्लक्षणान्तरम् ... हाकलिछन्दः तदुदाहरणम् तदक्षरनियमः मरट्टाछन्दः तदुदाहरणम् ८२ | तदुदाहरणम्Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 256