Book Title: Prakaran Ratnakar Mool
Author(s): Mehta Nagardas Pragjibhai
Publisher: Mehta Nagardas Pragjibhai

View full book text
Previous | Next

Page 117
________________ सदृशदानैश्च, वस्त्रेश्च दक्षिणान्वितैः ॥ ३ ॥ पद्मप्रनस्य मार्तम, श्चन्द्रश्चन्द्रप्रजस्य च॥वासुपूज्यो नूसुतश्च, बुधोऽप्यष्टजिनेश्वराः ॥४॥ विमलानन्तधर्माऽराः, शान्तिः कुन्थुन मिस्तथा ॥ वर्षमानो जिनेन्द्राणां, पादपद्मे बुधो न्यसेत् ॥५॥ रुषलाजित सुपा, श्वानिनन्दनशीतलौ ॥ सुमतिः संजवस्वामी, श्रेयांसश्च बृहस्पतिः॥६॥सुविधेः कथितः शुक्रः, सुव्रतस्य शनैश्चरः ॥ नेमिनाथस्य राहुः स्यात् , केतुः श्रीमहीपार्श्वयोः॥७॥ जिनानामग्रतः कृत्वा, ग्रहाणां शान्ति हेतवे।नमस्कारशतं नक्त्या, जपेदष्टोत्तरं शतम् ॥णानाबाहुरुवाचैवं, पंचमश्रुत केवली ॥ विद्याप्रवादतः पूर्वाद, ग्रहशान्तिविधिशुनम् ॥ ए॥ ___ ॐ ह्रो श्री ग्रहाश्चन्छ सूर्याङ्गारक बुध बृहस्पति शुक्र शनैश्वर राहु केतुसहिताः खेटा जिनपतिपुरतो वस्तिष्ठन्तु, मम धन धान्य जयविजयसुखसौनाग्यधृतिकीर्तिकान्तिशांति तुष्टि पुष्टि बुद्धि लदमी धर्मार्थ कामदाः स्युः स्वाहा ॥

Loading...

Page Navigation
1 ... 115 116 117 118