Book Title: Patanjalina Yoga sutro
Author(s): Gautam Patel, Ramkrushna Tuljaram Vyas
Publisher: Sanskrit Sahitya Academy Gandhinagar

View full book text
Previous | Next

Page 503
________________ પા. ૪ સૂ. ૩૩] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવંશારદી [૪૬૯ વગેરેનો આરંભ કેમ ન કરે ? જવાબમાં “તત કૃતાર્થનામ્ " વગેરેથી કહે છે. કે કૃતાર્થ બનેલા ગુણોનો પરિણામક્રમ સમાપ્ત થાય છે. ગુણાનો એવો સ્વભાવ છે કે તેઓ જે પુરુષ પ્રત્યે કૃતાર્થ થયા હોય એના પ્રત્યે ફરીથી પ્રવર્તતા નથી, એવો ભાવ છે. ૩૨ अथ कोऽयं क्रमो नामेति ? मा | छ. ? क्षणप्रतियोगी परिणामापरान्तनिर्माह्यः क्रमः ॥३३॥ ક્ષણોથી સંબંધિત, પરિણામના છેડાથી ગ્રહણ થતો ક્રમ છે. ૩૩ भाष्य क्षणानन्तर्यात्मा परिणामस्यापरान्तेनावसानेन गृह्यते क्रमः । न ह्यननुभूतक्रमक्षणा नवस्य पुराणता वस्त्रस्यान्ते भवति । नित्येषु च क्रमो द्वयी चेयं नित्यता-कूटस्थनित्यता परिणामिनित्यता च । तत्र कूटस्थनित्यता पुरुषस्य । परिणामिनित्यता गुणानाम् । यस्मिन्परिणम्यमाने तत्त्वं न विहन्यते तन्नित्यम् । उभयस्य च तत्त्वानभिघातान्नित्यत्वम् । तत्र गुणधर्मेषु बुद्धयादिषु परिणामापरान्तनिह्यः क्रमो लब्धपर्यवसानो, नित्येषु धर्मिषु गुणेष्वलब्धपर्यवसानः । कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्यलब्धपर्यवसानः शब्दपृष्ठेनास्तिक्रियामुपादाय कल्पित इति । ___अथास्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति क्रमसमाप्तिर्न वेति ? अवचनीयमेतत् । कथम् ? अस्ति प्रश्न एकान्तवचनीयः सर्वो जातो मरिष्यति इति ? ॐ भो इति । ___ अथ सर्वो मृत्वा जनिष्यत इति ? विभज्य वचनीयमेतत् । प्रत्युदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यत इतरस्तु जनिष्यते । तथा मनुष्यजातिः श्रेयसी न वा श्रेयसीत्येवं परिपष्टे विभज्य वचनीयः प्रश्नः पशूनधिकृत्य श्रेयसी देवानृषी श्वाधिकृत्य नेति । अयं त्ववचनीय: प्रश्न:संसारोऽयमन्तवानथानन्त इति । कुशलस्याम्ति मंसारक्रमपग्मिमाप्तिनेतरस्येत्यन्यतरावधारणेऽदोषः । तस्माद्वयाकरणीय एवायं प्रश्न इति ॥३३॥

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512