Book Title: Patanjal Yogdarshan
Author(s): Rajveer Shastri
Publisher: Darshan Yog Mahavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१.
भवप्रत्ययो विदेह. भुवनज्ञानं सूर्ये.
श्रद्धावीर्यस्मृति. श्रुतानुमानप्रज्ञाभ्या. श्रोत्राकाशयो : सम्बन्ध.
૧૧૫ ૨૮૩
૨૬૫
मूर्द्धज्योतिषि सिद्ध. मृदुमध्याधिमात्रत्वात्. मैत्रीकरुणामुदितोपेक्षा. मैत्र्यादिषु बलानि ।
२७४ ७3 ८3 २६३
यथाभिमतध्यानाद्वा। यमनियामसनप्राणा. योगश्चित्तवृत्तिनिरोध : । योगांगानुष्ठानादशुद्धि.
૧૦૩ ૧૮૫
૪૫ ૧૮૧
૨૯૩.
૩૩૫ ૧૯૭
स एष पूर्वेषामपि गुरु :
७८ सति मूले तद्विपाको. ૧૩૯ स तु दीर्घकालनर. स तु बाभ्यन्तरस्तम्भ. ૨૨૦ सत्यप्रतिष्ठायां क्रिया, ૨૦૧ समानजयाज्जवलनम्। ૨૮૩ सर्वार्थतैकाग्रतयो : क्षयो. २४३ संस्कारसाक्षात्करणात्. ૨૫૯ सुखानुशयी राग :।
૧૩૨ सत्वपुरुषयो : शुद्धिसाम्ये। 309 सत्वपुरुषयारेत्यन्ता. २७७ सत्वपुरुषान्यताख्याति. ૨૯૬ सत्वशुद्धिसौमनस्य. ૨૦૯ सदा ज्ञाताश्चित्तवृत्तय. उ४१ सन्तोषादनुत्तमसुख. ૨૧૦ समाधिभावनार्थ : क्लेश. ૧૨૨ समाधिसिद्धिरीश्वर. ૨૧૪ सूक्ष्मविषयत्वं चालिग. ૧૧ ૨. सोपक्रमं निरुपक्रमं च. ૨૬૨ स्थान्युपनिमन्त्रणे संग. ૨૯૯ स्थिरसुखमासनम्।
૨૧૬ स्थूल स्वरूपसूक्ष्मा. ૨૮૭ स्मृतिपरिशुद्वौ स्वरूप. ૧૦૭ स्वप्ननिद्राज्ञानालम्ब. ૧૦૨ स्वरसवाही विदुषोऽपि. ૧૩૩ स्वविषयासम्प्रयोगे चित्त. ૨૨૬ स्वस्वामिशक्त्यो : स्वरूपो. १७० स्वाध्यायादिष्टदेवता. ૨૧૩
૧૯૮
૫૫
रूपलावण्यबलवज्र. व वस्तुसाम्ये चित्तभेदात. वितर्कबाधने प्रतिपक्ष. वितर्कविचारानन्दा. वितर्का हिंसादय :. विपर्ययो मिथ्याज्ञानम्. विरामप्रत्ययाभ्यास. विवेकख्यातिरविप्लावा. विशेषदर्शिन आत्मभाव. विशेषाविशेषलिंगमात्रा. विशोका वा ज्योतिष्मती विषयवती वा प्रवृत्तिरु. वीतरागविषयं वा. वृत्तय : पञ्चतय्य : वृत्तिसारूप्यमितरत्र.। व्याधि-स्त्यान-संशय. व्युत्त्थान-निरोधसंस्कार.
६८
૧૭૮ ૩૫૧ ૧૬૨ ८८
૧૦૧ ૫૧
४८
૮૫
૨૪૧
शब्दज्ञानाऽनुपाती. शब्दार्थप्रत्ययानाम्, शान्तोदिताव्यपदेश्य. शौचसन्तोषतप:. शौचात् स्वांगजुगुप्सा.
૫૫ ૨૫૬ ૨૫૦ ૧૯૩ ૨૦૭
हानमेषां क्लेशवदुक्तम्। हृदये चित्तसंवित् हेतुफलाश्रयालम्बन : हेय दु : खमनागतम्।
उ५४ ૨૭૫ ૩૨૮ ૧૫૫
3८४
યોગદર્શન,
For Private and Personal Use Only

Page Navigation
1 ... 398 399 400 401