Book Title: Paryushan Ek Aetihasik Samiksha
Author(s): Amarmuni
Publisher: Z_Pragna_se_Dharm_ki_Samiksha_Part_02_003409_HR.pdf

View full book text
Previous | Next

Page 31
________________ 13. एत्थ य अभिग्गहिय, वासतिराय सवासग मास। तेण परमभिग्गहियं, गिहिणायं कत्तिओ जाव।।4292।। -वृहत्कल्पभाष्य गिहीण य पुच्छंताण कहेंति - इह ठितामो वरिसाकाले। - निशीथ चूर्णि 10/43 14. ...वीसतिराते सवीसतिराते वा मासे आगते अप्पणो अभिग्गहियं विहिणातं वा कहेंति, आरतो ण कहेंति। -निशीथचूर्णि 10 1 43 'स्थिताः स्मः' इत्युक्ते गृहस्थाश्चिन्तयेयुः-अवश्यं वर्ष भविष्यति येनैते वर्षारात्रमत्र. स्थिताः, ततो धान्य विक्रीणीयुः, गृहं वा छादयेयुः, हलादीनि वा संस्थापयेयुः। यत एवमतोऽभिवर्धित वर्षे विंशतिरात्रे गते, 'इतरेषुच' त्रिषु चन्द्रसंवत्सरेषु सविंशतिरात्रे मासे गते गृहिज्ञातं कुर्वन्ति। बृ. कल्पभाष्य टीका, 42893 तदा ते गृहस्था मुनीनां स्थित्या सुभिक्षं संभाव्य... दन्तालक्षेत्रकर्षण गृहाच्छादनादीनि कुर्यः। .....अतः तत्परिहाराय पञ्चाशद्दिनैः वयमत्र स्थिताः स्म इति वाच्यम् -कल्पलता, व्या०6 15. जति अंते तो णियमा दो आसाढा भवन्ति, अह मज्झे, तो दो पोसा। __-नि. चू. 10/43 जैन टिप्पनकानुसारेण यतस्तत्र युगमध्ये पौषो युगांते चाषाढो वर्द्धते, नाऽन्ये मासाः। तट्टिपनकं तु अधुना न सम्यग् ज्ञायते। -सुबोधिका, व्या. 9 FOR LOCR. ___36 प्रज्ञा से धर्म की समीक्षा - द्वितीय पुष्प Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31