Book Title: Paryavaran ke Pradushan ki Samasya aur Jain Dharm
Author(s): Sagarmal Jain
Publisher: Z_Sagar_Jain_Vidya_Bharti_Part_1_001684.pdf

View full book text
Previous | Next

Page 9
________________ सन्दर्भ 1. 6. तं परिण्णाय मेहावी व संय छज्जीव-णिकाय-सत्थं समारंभेज्जा, णेवण्णेहिं छज्जीव-णिकाय-सत्थं समारभावेज्जा, णेवण्णे छज्जीव-णिकाय-सत्थं समारंभते समणुजाणेज्जा। - आयारो, आचार्य तुलसी, 1/176 से बेमि -- संति पाणा उदय-निस्सिया जीवा अणेगा। - आयारो, आचार्य तुलसी, 1/54 देखिये -- आयारो, द्वितीय उद्देशक से सप्तम उद्देशक तक परस्परोपग्रहो जीवानाम्, तत्त्वार्थसूत्र, उमास्वाति, 5/21 तुमंसि नाम सच्चेव जं 'हंतत्वं ति मन्नसि, तुमंसि नाम सच्चेव जं अज्जावेयव्वं ति मन्नसि, तुमंसि नाम सध्येव ज परितावेयध्वं ति मन्नसि, तमंसि नाम सच्चेव ज परिघेतव्वं ति मन्नसि, तुमंसि नाम सच्चेव ज 'उदवेयव्वं ति मन्नसि / - आयारो, 5/10 वणस्सइजीवाणं माणुस्सेण तुलणा पदं से बेमि-- इमंपि जाइधम्मयं, एयपि जाधम्मयं / इमंपि बुधिम्मयं एयपि बुठ्ठिधम्मयं / इमंपि चित्तमंतयं, एयपि चित्तमंतयं / इमंपि छिन्न मिलाति, एयपि छिन्न मिलाति। इमंपि आहारगं, एयपि आहारगं / इमंपि अणिच्चयं, एयपि अणिच्चय। इमंपि असासयं, एयपि असासयं। इमंपि चयावधइयं, एयपि चयावचइयं / इमंपि विपरिणामधम्मयं, एयपि विपरिणामधम्मयं / - आयारो, सं. आचार्य तुलसी, 1/32 तं जहा -- इंगालकम्मे, वणकम्मे, साडीकम्मे, भाडीकम्मे, फोडीकम्मे, दंतवाणिज्जे, लक्खावाणिज्जे, रसवाणिज्जे, विसवाणिज्जे, केसवाणिज्जे, जंतपीलणकम्मे, निल्लंछणकम्मे, दवग्गिदावणया, सरदहतलायसोसणया, असईजणपोसणया। - उपासकदशासूत्र, सं. मधुकर मुनि, 1/5 वही, 1/5 से वारिया इत्थि सरायभत्तं 1 - सूत्रकृतांगसूत्र, मधुकरमुनि, 1/6/379 समवायांगसूत्र, मधुकरमुनि, परिशिष्ट 646 . 7. 9. 10. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9