Book Title: Parshwanath Charitra
Author(s): Udayvirgani, Shreyansvijay
Publisher: Bhavanipur S M Jain Sangh

View full book text
Previous | Next

Page 567
________________ ૫૪૦ પાર્શ્વનાથ ચરિત્ર चामुण्डी महा माया गायत्री सर्व विश्व विख्याता । श्रुतदेवी जिनवाणी त्वं विद्या वर्धमानस्य ॥८॥ नाग कुमार कुमारी देवी काव्यायनी मधमती च । कुण्डलिनी हीकारो आई माई च दुर्गामा ॥९॥ भोगी चानन्दकरी त्वं वरदानन्द दायिनी नित्या । ब्रह्माणी बाहुबली सिंहमराले सभारुडा ॥१०॥ त्वं चैकाक्षर नामा अक्षरी डयक्षरी षडक्षरी माता । पञ्च दशाक्षर गर्भिता त्वं भुवनत्रयस्य सौखकरा ॥११॥ त्रिखगन्नाप्तशरीरा जनजाडयाविमनना रविकराया । सन्कवाग्छित्फलदा पद्मदला भास्वरी सेव्या ॥१२॥ श्री पार्श्वनाथपदपंकजमक्लिलीना पद्मासना प्रवरकुर्क टसप याना दारिद्रयवुःश्वरिपुवर्गविनाशनाका पद्मावती भवतु मे खलु सा प्रसन्ना ॥१३॥

Loading...

Page Navigation
1 ... 565 566 567 568