________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६
पराशरमाधवः।
प्रमाणमेकोऽपि भवेत् मासेषु* विशेषतः” इति ॥ कात्यायनोऽपि,
"अभ्यन्तरस्तु विज्ञेयो माचिय्वेकोऽपि वा भवेत्!"-इति ।। तदेतत् सर्वनुभयानुमतमाचिविषयम् । तथाच नारदः,
"उभयानुमतो यस्तु इयोर्विवदमानयोः ।
समाक्ष्येकोऽपि मादित्वे प्रष्टव्यः स्यात्तु संसदि"-इति । माचिषु वानाह मनुः,
“नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः । न दृष्टदोषाः कर्त्तव्या न व्याध्यात न दूषिताः ॥ न साक्षी नृपतिः कार्यो न कारककुगौलवौ । न श्रोत्रियो विलिंगस्थो न सङ्गेभ्यो विनिर्गतः ॥ नान्याधीनो न वक्रव्यो न दस्युन विकर्मवत् । न वृद्धो न शिशुभैको नान्यो न विकलेन्द्रियः ।। नाती न मत्तो नोन्मत्तो न चुत्तृष्णोपपौड़ितः ।
न श्रमातौ न कामाती न क्रुद्धो नापि तस्करः" इति । नारदोऽपि,
* सहसेषु,-इति का शा। । यदपि कात्यायनः, इति का० । + सायमेकोऽपि वाहयेत्,-इति का । ६ स साक्ष्य पिच,-इति प्रा ।
For Private And Personal Use Only