Book Title: Padmavati Havan
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Nirgrantha Foundation Ahmedabad
View full book text
________________
ॐ नमः पार्श्वनाथाय विश्वचिंतामणीयते। ह्रीं धरणेन्द्रवैरोट्यापद्मादेवीयुताय ते॥१॥ शांतितुष्टिमहापुष्टिधृतिकीर्तिविधायिने। ॐ ह्रीँ द्विड्व्यालवेतालसर्वाधिव्याधिनाशिने ॥२॥ जयाजिताख्याविजयाख्यापराजितयान्वितः । दिशांपालैहैर्यक्षैर्विद्यादेवीभिरन्वितः ॥ ३ ॥ ॐ असिआउसा नमस्तत्र त्रैलोक्यनाथताम्। चतुःषष्टिः सुरेन्द्रास्ते भासते छत्रचामरैः ॥ ४ ॥ श्रीशंखेश्वरमंडन पार्श्वजिन प्रणतकल्पतरुकल्प। चूरय दुष्टवातं पूरय मे वांछितं नाथ ॥ ५ ॥
*
*
*
• भगवती पभावती प्रार्थना© સર્વ ભક્તોના હાથમાં ચપટી ચોખા આપી રાખવા.
नमोऽस्तु ते महामाये महामांगल्यकारिणि!। त्वामहं प्रार्थये मातः सर्वसौख्यं प्रदेहि मे ॥१॥ सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि। सर्वदुःखहरे देवि पद्मावति नमोऽस्तु ते॥२॥ सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि। मंत्ररूपे सदा देवि पद्मावति नमोऽस्तु ते॥३॥ पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि। परमेशि जगन्मातः पद्मावति नमोऽस्तु ते॥४॥ त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी। संध्या रात्रिः प्रभा मूर्ति र्मेधा श्रद्धा सरस्वती ॥५॥ नमामि धर्मनिलयां कल्याणी लोकमातरम्। पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुंदरीम्॥६॥ पद्मोद्भवां पद्ममुखी पद्मपुंजस्वरूपिणीम्।

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32