Book Title: Padma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Author(s): Rajpadmasagar, Kalyanpadmasagar
Publisher: Padmasagarsuri Charitable Trust

View full book text
Previous | Next

Page 243
________________ - हेत्वर्थ - नन्नम् इ+तुम् नन्नमितुम्, बोभू+इ+तुम् बोभवितुम् - संबंधक भू - नन्नम् इ+त्वा= नन्नमित्वा, बोमू+इत्वा= बोमवित्वा - कर्तरि भूत- नन्म+इस्तवत्- नन्नमितवत्, बोभू+इ+तवत्= बोभवितवत् - कर्मणि भूत - नन्नम् इत= नन्नर्मित, बोभू+इ+त= बोभक्ति - वर्तमान कर्तरि - नन्नम् अत्= नन्नमत्, बोभू+अत्= बोभवत् - कर्मणि- नन्नम+य+मान नन्नम्यमान, बोभू+य+मान बोभूयमान - विध्यर्थ- नन्नम् इस्तव्य= नन्नमितव्य, बोभू+इ+तव्य= बामवितव्य, नन्नम् य= नन्नम्य, बोभू-य= बोभव्य, नन्नम् अनीय नन्नमनीय, बोभू+अनीय बोभवनीय। बोभूइ स्यत्= बोभविस्यत् - भविष्यन्ति कर्मणि - नन्नम् इन्स्यमान नन्नमिष्यमाण, बोभू+इ+स्यमान बोभविष्यमाण - परोक्ष कर्तरि - नन्नम् आम्+चकृवस्- नन्नमाञ्चकृवस्, बोभू+आम्+चकृवस बोभवाञ्चकृवस् - परोक्ष कर्मणि - नन्नम् आम् चक्राण= नन्नमाञ्चक्राण, बोभू+आम्+चक्राण= बोभवाञ्चक्राण 238

Loading...

Page Navigation
1 ... 241 242 243 244