Book Title: Niryukti Sahitya Ek Punarchintan
Author(s): Sagarmal Jain
Publisher: Sagarmal Jain
View full book text
________________
प्रो. सागरमल जैन
53. स्वयं चतुर्दशपूर्वित्वेऽपि यच्चतुर्दशपूर्भुपादानं तत् तेषामपि षट्स्थानपतितत्वेन
शेषमहात्म्यस्थापनपरमदुष्टमेव, भाष्यगाथा वा दरगाथान्यादारभ्य लक्ष्यन्त इति प्रेर्यानवकाश एवेति।।
- उत्तराध्ययन टीका, शान्त्याचार्य, गाथा 233 54. एगभविए य बढाउए य अभिमुहियनामगोए य। एते तिन्निवि देसा दव्वंमि य पोहरीयस्स।।
- सूत्रकृतांगनियुक्ति, गाथा 146 55. ये चादेशाः4, यथा-- आर्यमगुराचार्यस्त्रिविधं शङ्खमिच्छति-- एकभाविक
बदायुष्कमभिमुखनामगोत्रं च, आर्यसमुद्रो द्विविधम -- बदायुष्कमभिमुखनामगोत्रं च, आर्यसुठस्ती एकम्-- अभिमुखनाम गोत्रमितिः
-बृहत्कल्पसूत्रम्, भाष्य भाग 1, गाथा 144 56. वही, षष्ठविभाग, पृ.सं.१५-१७ 57. आवश्यकनियुक्ति, गाथा 1252-1260 58. वही, गाथा-85 59. जत्य य जो पण्णवओ कस्सवि साहइ दिसासु य णिमित्तं । जत्तोमुहो य ढाई सा पुव्वा पच्छवो अवरा।।
- आचारांगनियुक्ति, गाथा 51. 60. सप्ताश्विवेदसंख्य, शककालमपास्य चैत्रशुक्लादी। अर्धास्तमिते भानौ, यवनपुरे सौम्यदिवसाये।।
- पंचसिद्धान्तिका उद्धृत बृहत्कल्पसूत्रम्, भाष्य षष्ठविभाग, प्रस्तावना, पृ. 17 61. बृहत्कल्पसूत्रम, षष्ठविभाग, प्रस्तावना, पृ. 18 62. गोविंदो नाम भिक्खू... पच्छा तेण एगिदियजीवसाहणं गोविंदनिज्जुत्ती कया।। एस नाणतेणो।।।
- निशीथचूर्णि, भाग 3, उद्देशक 11-सन्मति ज्ञानपीठ,आगरा, पृ. 260 63. (अ) गोविंदाणं पि नमो, अणुओगे विउलधारणिदाणं। णिच्चं खंतिदयाणं पस्वणे दुल्लभिदाणं।।
-नन्दीसूत्र, गाथा 81 (ब) आर्य स्कंदिल
आर्य हिमवंत
आर्य नागार्जुन

Page Navigation
1 ... 27 28 29 30