Book Title: Nandisutt and Anuogaddaraim
Author(s): Devvachak, Aryarakshit, Punyavijay, Dalsukh Malvania, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay
View full book text ________________
मूलसद्दो
रूवे
४२०
अणुओगहारसुतपरिसिट्ठाई
सक्कयत्थो सुत्तंकाइ । मूलसहो सकयत्थो सुत्तंकाइ रिभिय रिभित २६०[१०]गा.४९ रूवाई
रूपाणि रिसभं ऋषभम् २६० [३]गा.२८ रूवि
रूपि
४७१ रिसभे ऋषभः २६०[१]गा.२५ रूविक्षजीवदव्वा रूप्यजीवद्रव्याणि रिसहं ऋषभम् २६०[२]गा.
४००,४०२ __२६, २६०[४]गा.३० रूविदब्वेसु रूपिद्रव्येषु पृ.१७९टि.५ रिसहेणं ऋषभेण २६०[५]गा.३३
रूप्यजीवद्रव्याणि पृ.१६४ रुइयजोणीयं रुदितयोनिकम् पृ.११९
टि.३ टि.९ रूवूणं रूपोनम्-एकसङ्खयोनम् रुक्क(दे०) वृषभादिशब्दानुकरण २७
५१०, ५१२, ५१४, रुक्ख(दे०) वृषभादिशब्दानुकरण
५१६, ५.१८ पृ.६४टि.९ रूवूणो
रूपोनः-एकसङ्घयोनः रुक्खं रूक्षम् २६० [११]गा.५४,
५१०,५१२,५१४,५.१६, २६०[११]गा.५५ रुहस्स रुद्रस्य २१
रूपे पृ.१८९टि.११ रुद्दे रुद्रः-नक्षत्रदेवता
रेवइयं रैवतिकम्-धैवतस्वरनामाविशेषः २८६गा.८९
न्तरम् पृ.११७टि.९ रुम
रुदित २६२[९]गा.७८ रेवए रैवतः धैवतस्वरनामान्तरम् रुमजोणीयं रुदितयोनिकम् २६०[१०]
पृ.११६टि.६ गा.४४ रेवतं
रैवतम्-धैवतस्वरनामारुचकः-एतन्नामकद्वीप- .
न्तरम् पृ.११७टि.२ समुद्रार्थे १६९गा.११
रेवती २८५गा.८८ रुहिरमोकिण्ण! विक्षिप्तरुधिर २६२[५] रेवयसरमंता रैवतस्वरवन्तः पृ.११८
गा.७१ रूतूणं रूपोनम्-एकसङ्खयोनम् रोद्द! रौद्र ! २६२[५]गा.७१ पृ.१८९टि.१४, पृ.१९० रोद्दो
रौद्रः-रसः २६२[१]गा. टि.१-१३, पृ.१९१टि.५.
६३, २६२[५]गा.७०, रूपोनः-एकसङ्घयोनः पृ.१८९टि. १३-१८, पृ. रोदो- रौद्रः २६२[५]गा.७१ १९.टि.६-११, पृ.१९१ रोहिणि
रोहिणी २८५ गा.८६ टि.४ रोहिणिए रोहिणीजः
२८५ २६२[५]गा.७० रोहिणिदासे रोहिणीदासः २८५ रूव० रूप २६२[८]गा.७६, रोहिणिदिले रोहिणीदत्तः
४२३[१] रोहिणिदेवे रोहिणीदेवः २८५ रूप १३४,१३८,५१०, रोहिणिधम्मे रोहिणीधर्मः २८५ ५१२,५१४,५१६,५१८ रोहिणिरक्खिए रोहिणीरक्षितः २८५ रूपम् ५०९,५११,५१३,
रोहिणिसेणे रोहिणीसेनः २८५ ५१५,५१७,५१९ । रोहिणिसम्मे रोहिणीशर्मा
रुयगे
रेवति
रूतूणो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764